अकिञ्चन

Hello, you have come here looking for the meaning of the word अकिञ्चन. In DICTIOUS you will not only get to know all the dictionary meanings for the word अकिञ्चन, but we will also tell you about its etymology, its characteristics and you will know how to say अकिञ्चन in singular and plural. Everything you need to know about the word अकिञ्चन you have here. The definition of the word अकिञ्चन will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअकिञ्चन, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Adjective

अकिञ्चन

  1. Devanagari script form of akiñcana (“having nothing”)

Declension

Sanskrit

Alternative scripts

Pronunciation

Adjective

अकिञ्चन (akiñcana)

  1. without anything, utterly destitute
  2. disinterested

Inflection

Masculine a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनः (akiñcanaḥ)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनः (akiñcanaḥ) अकिञ्चनौ (akiñcanau) अकिञ्चनाः (akiñcanāḥ)
Vocative अकिञ्चन (akiñcana) अकिञ्चनौ (akiñcanau) अकिञ्चनाः (akiñcanāḥ)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चनौ (akiñcanau) अकिञ्चनान् (akiñcanān)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)
Feminine ā-stem declension of अकिञ्चन
Nom. sg. अकिञ्चना (akiñcanā)
Gen. sg. अकिञ्चनायाः (akiñcanāyāḥ)
Singular Dual Plural
Nominative अकिञ्चना (akiñcanā) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Vocative अकिञ्चने (akiñcane) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Accusative अकिञ्चनाम् (akiñcanām) अकिञ्चने (akiñcane) अकिञ्चनाः (akiñcanāḥ)
Instrumental अकिञ्चनया (akiñcanayā) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभिः (akiñcanābhiḥ)
Dative अकिञ्चनायै (akiñcanāyai) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभ्यः (akiñcanābhyaḥ)
Ablative अकिञ्चनायाः (akiñcanāyāḥ) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनाभ्यः (akiñcanābhyaḥ)
Genitive अकिञ्चनायाः (akiñcanāyāḥ) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चनायाम् (akiñcanāyām) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनासु (akiñcanāsu)
Neuter a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनम् (akiñcanam)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Vocative अकिञ्चन (akiñcana) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)

Noun

अकिञ्चन (akiñcana) stemn

  1. that which is worth nothing

Inflection

Neuter a-stem declension of अकिञ्चन
Nom. sg. अकिञ्चनम् (akiñcanam)
Gen. sg. अकिञ्चनस्य (akiñcanasya)
Singular Dual Plural
Nominative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Vocative अकिञ्चन (akiñcana) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Accusative अकिञ्चनम् (akiñcanam) अकिञ्चने (akiñcane) अकिञ्चनानि (akiñcanāni)
Instrumental अकिञ्चनेन (akiñcanena) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनैः (akiñcanaiḥ)
Dative अकिञ्चनाय (akiñcanāya) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Ablative अकिञ्चनात् (akiñcanāt) अकिञ्चनाभ्याम् (akiñcanābhyām) अकिञ्चनेभ्यः (akiñcanebhyaḥ)
Genitive अकिञ्चनस्य (akiñcanasya) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनानाम् (akiñcanānām)
Locative अकिञ्चने (akiñcane) अकिञ्चनयोः (akiñcanayoḥ) अकिञ्चनेषु (akiñcaneṣu)