अक्त

Hello, you have come here looking for the meaning of the word अक्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word अक्त, but we will also tell you about its etymology, its characteristics and you will know how to say अक्त in singular and plural. Everything you need to know about the word अक्त you have here. The definition of the word अक्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअक्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Past passive participle of the root अज् (aj). Compare Latin āctus.

Pronunciation

Adjective

अक्त (akta)

  1. driven

Declension

Masculine a-stem declension of अक्त
Nom. sg. अक्तः (aktaḥ)
Gen. sg. अक्तस्य (aktasya)
Singular Dual Plural
Nominative अक्तः (aktaḥ) अक्तौ (aktau) अक्ताः (aktāḥ)
Vocative अक्त (akta) अक्तौ (aktau) अक्ताः (aktāḥ)
Accusative अक्तम् (aktam) अक्तौ (aktau) अक्तान् (aktān)
Instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
Dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)
Feminine ā-stem declension of अक्त
Nom. sg. अक्ता (aktā)
Gen. sg. अक्तायाः (aktāyāḥ)
Singular Dual Plural
Nominative अक्ता (aktā) अक्ते (akte) अक्ताः (aktāḥ)
Vocative अक्ते (akte) अक्ते (akte) अक्ताः (aktāḥ)
Accusative अक्ताम् (aktām) अक्ते (akte) अक्ताः (aktāḥ)
Instrumental अक्तया (aktayā) अक्ताभ्याम् (aktābhyām) अक्ताभिः (aktābhiḥ)
Dative अक्तायै (aktāyai) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
Ablative अक्तायाः (aktāyāḥ) अक्ताभ्याम् (aktābhyām) अक्ताभ्यः (aktābhyaḥ)
Genitive अक्तायाः (aktāyāḥ) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्तायाम् (aktāyām) अक्तयोः (aktayoḥ) अक्तासु (aktāsu)
Neuter a-stem declension of अक्त
Nom. sg. अक्तम् (aktam)
Gen. sg. अक्तस्य (aktasya)
Singular Dual Plural
Nominative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
Vocative अक्त (akta) अक्ते (akte) अक्तानि (aktāni)
Accusative अक्तम् (aktam) अक्ते (akte) अक्तानि (aktāni)
Instrumental अक्तेन (aktena) अक्ताभ्याम् (aktābhyām) अक्तैः (aktaiḥ)
Dative अक्ताय (aktāya) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Ablative अक्तात् (aktāt) अक्ताभ्याम् (aktābhyām) अक्तेभ्यः (aktebhyaḥ)
Genitive अक्तस्य (aktasya) अक्तयोः (aktayoḥ) अक्तानाम् (aktānām)
Locative अक्ते (akte) अक्तयोः (aktayoḥ) अक्तेषु (akteṣu)