अक्षर

Hello, you have come here looking for the meaning of the word अक्षर. In DICTIOUS you will not only get to know all the dictionary meanings for the word अक्षर, but we will also tell you about its etymology, its characteristics and you will know how to say अक्षर in singular and plural. Everything you need to know about the word अक्षर you have here. The definition of the word अक्षर will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअक्षर, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit अक्षर (akṣara).

Pronunciation

  • (Delhi Hindi) IPA(key): /ək.ʂəɾ/,
  • Hyphenation: अ‧क्ष‧र

Noun

अक्षर (akṣarm (Urdu spelling اکشر)

  1. letter, character (of an alphabet)
    इस शब्द से कुछ अक्षर मिट गये हैं
    is śabd se kuch akṣar miṭ gaye ha͠i
    Some letters have been erased from this word.
  2. syllable
    इस शब्द को और अक्षर जोड़ो
    is śabd ko aur akṣar joṛo
    Add more letters/syllables to this word.

Declension

Derived terms

References

  • Bahri, Hardev (1989) “अक्षर”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons.

Konkani

Etymology

Learned borrowing from Sanskrit अक्षर (akṣara).

Pronunciation

Noun

अक्षर (akṣarn (Latin script okxor, Kannada script ಅಕ್ಷರ್)

  1. letter (of an alphabet, etc.)

References

  • Pushpak Bhattacharyya (2017) IndoWordNet

Marathi

Etymology

Borrowed from Sanskrit अक्षर (akṣara).

Pronunciation

Noun

अक्षर (akṣarn

  1. letter, character (of an alphabet)

Old Gujarati

Alternative forms

Etymology

Borrowed from Sanskrit अक्षर (akṣara).

Noun

अक्षर (akṣaran

  1. letter, syllable

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From अ- (a-) +‎ क्षर (kṣara, perishable).

Adjective

अक्षर (akṣara)

  1. imperishable
  2. unalterable
Declension
Masculine a-stem declension of अक्षर (akṣara)
Singular Dual Plural
Nominative अक्षरः
akṣaraḥ
अक्षरौ / अक्षरा¹
akṣarau / akṣarā¹
अक्षराः / अक्षरासः¹
akṣarāḥ / akṣarāsaḥ¹
Vocative अक्षर
akṣara
अक्षरौ / अक्षरा¹
akṣarau / akṣarā¹
अक्षराः / अक्षरासः¹
akṣarāḥ / akṣarāsaḥ¹
Accusative अक्षरम्
akṣaram
अक्षरौ / अक्षरा¹
akṣarau / akṣarā¹
अक्षरान्
akṣarān
Instrumental अक्षरेण
akṣareṇa
अक्षराभ्याम्
akṣarābhyām
अक्षरैः / अक्षरेभिः¹
akṣaraiḥ / akṣarebhiḥ¹
Dative अक्षराय
akṣarāya
अक्षराभ्याम्
akṣarābhyām
अक्षरेभ्यः
akṣarebhyaḥ
Ablative अक्षरात्
akṣarāt
अक्षराभ्याम्
akṣarābhyām
अक्षरेभ्यः
akṣarebhyaḥ
Genitive अक्षरस्य
akṣarasya
अक्षरयोः
akṣarayoḥ
अक्षराणाम्
akṣarāṇām
Locative अक्षरे
akṣare
अक्षरयोः
akṣarayoḥ
अक्षरेषु
akṣareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अक्षरा (akṣarā)
Singular Dual Plural
Nominative अक्षरा
akṣarā
अक्षरे
akṣare
अक्षराः
akṣarāḥ
Vocative अक्षरे
akṣare
अक्षरे
akṣare
अक्षराः
akṣarāḥ
Accusative अक्षराम्
akṣarām
अक्षरे
akṣare
अक्षराः
akṣarāḥ
Instrumental अक्षरया / अक्षरा¹
akṣarayā / akṣarā¹
अक्षराभ्याम्
akṣarābhyām
अक्षराभिः
akṣarābhiḥ
Dative अक्षरायै
akṣarāyai
अक्षराभ्याम्
akṣarābhyām
अक्षराभ्यः
akṣarābhyaḥ
Ablative अक्षरायाः / अक्षरायै²
akṣarāyāḥ / akṣarāyai²
अक्षराभ्याम्
akṣarābhyām
अक्षराभ्यः
akṣarābhyaḥ
Genitive अक्षरायाः / अक्षरायै²
akṣarāyāḥ / akṣarāyai²
अक्षरयोः
akṣarayoḥ
अक्षराणाम्
akṣarāṇām
Locative अक्षरायाम्
akṣarāyām
अक्षरयोः
akṣarayoḥ
अक्षरासु
akṣarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter root-stem declension of अक्षरम् (akṣaram)
Singular Dual Plural
Nominative अक्षरन्
akṣaran
अक्षरमी
akṣaramī
अक्षरमि
akṣarami
Vocative अक्षरन्
akṣaran
अक्षरमी
akṣaramī
अक्षरमि
akṣarami
Accusative अक्षरन्
akṣaran
अक्षरमी
akṣaramī
अक्षरमि
akṣarami
Instrumental अक्षरमा
akṣaramā
अक्षरन्भ्याम्
akṣaranbhyām
अक्षरन्भिः
akṣaranbhiḥ
Dative अक्षरमे
akṣarame
अक्षरन्भ्याम्
akṣaranbhyām
अक्षरन्भ्यः
akṣaranbhyaḥ
Ablative अक्षरमः
akṣaramaḥ
अक्षरन्भ्याम्
akṣaranbhyām
अक्षरन्भ्यः
akṣaranbhyaḥ
Genitive अक्षरमः
akṣaramaḥ
अक्षरमोः
akṣaramoḥ
अक्षरमाम्
akṣaramām
Locative अक्षरमि
akṣarami
अक्षरमोः
akṣaramoḥ
अक्षरन्सु
akṣaransu

Noun

अक्षर (akṣára) stemn

  1. syllable
  2. the syllable om
  3. letter
  4. vowel
  5. sound
  6. word
  7. a name of Brahma
  8. water
  9. final beatitude, religious austerity, a sacrifice (lexicography)
  10. Achyranthes aspera (prickly chaff flower, devil's horsewhip)
Declension
Neuter a-stem declension of अक्षर (akṣára)
Singular Dual Plural
Nominative अक्षरम्
akṣáram
अक्षरे
akṣáre
अक्षराणि / अक्षरा¹
akṣárāṇi / akṣárā¹
Vocative अक्षर
ákṣara
अक्षरे
ákṣare
अक्षराणि / अक्षरा¹
ákṣarāṇi / ákṣarā¹
Accusative अक्षरम्
akṣáram
अक्षरे
akṣáre
अक्षराणि / अक्षरा¹
akṣárāṇi / akṣárā¹
Instrumental अक्षरेण
akṣáreṇa
अक्षराभ्याम्
akṣárābhyām
अक्षरैः / अक्षरेभिः¹
akṣáraiḥ / akṣárebhiḥ¹
Dative अक्षराय
akṣárāya
अक्षराभ्याम्
akṣárābhyām
अक्षरेभ्यः
akṣárebhyaḥ
Ablative अक्षरात्
akṣárāt
अक्षराभ्याम्
akṣárābhyām
अक्षरेभ्यः
akṣárebhyaḥ
Genitive अक्षरस्य
akṣárasya
अक्षरयोः
akṣárayoḥ
अक्षराणाम्
akṣárāṇām
Locative अक्षरे
akṣáre
अक्षरयोः
akṣárayoḥ
अक्षरेषु
akṣáreṣu
Notes
  • ¹Vedic
Descendants

Etymology 2

From a root क्षर् (kṣar, to flow, melt, perish), from which a feminine अक्षरा (akṣarā) appears in the Rigveda with a meaning of "word" or "speech".

Noun

अक्षर (akṣara) stemm

  1. sword (lexicography)
  2. Siva (lexicography)
  3. Vishnu (lexicography)

References