अद्राक्षीत्

Hello, you have come here looking for the meaning of the word अद्राक्षीत्. In DICTIOUS you will not only get to know all the dictionary meanings for the word अद्राक्षीत्, but we will also tell you about its etymology, its characteristics and you will know how to say अद्राक्षीत् in singular and plural. Everything you need to know about the word अद्राक्षीत् you have here. The definition of the word अद्राक्षीत् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअद्राक्षीत्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Pronunciation

Verb

अद्राक्षीत् (ádrākṣīt) third-singular indicative (type U, aorist, root दृश्)

  1. aorist of दृश् (dṛś)

Conjugation

Aorist: अद्राक्षीत् (ádrākṣīt) or अद्राक् (ádrāk), अदृष्ट (ádṛṣṭa)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अद्राक्षीत् / अद्राक्¹
ádrākṣīt / ádrāk¹
अद्राष्टाम्
ádrāṣṭām
अद्राक्षुः
ádrākṣuḥ
अदृष्ट
ádṛṣṭa
अदृक्षाताम्
ádṛkṣātām
अदृक्षत
ádṛkṣata
Second अद्राक्षीः / अद्राक्¹
ádrākṣīḥ / ádrāk¹
अद्राष्टम्
ádrāṣṭam
अद्राष्ट
ádrāṣṭa
अदृष्ठाः
ádṛṣṭhāḥ
अदृक्षाथाम्
ádṛkṣāthām
अदृड्ढ्वम्
ádṛḍḍhvam
First अद्राक्षम्
ádrākṣam
अद्राक्ष्व
ádrākṣva
अद्राक्ष्म
ádrākṣma
अदृक्षि
ádṛkṣi
अदृक्ष्वहि
ádṛkṣvahi
अदृक्ष्महि
ádṛkṣmahi
Injunctive
Third द्राक्षीत् / द्राक्¹
drā́kṣīt / drā́k¹
द्राष्टाम्
drā́ṣṭām
द्राक्षुः
drā́kṣuḥ
दृष्ट
dṛ́ṣṭa
दृक्षाताम्
dṛ́kṣātām
दृक्षत
dṛ́kṣata
Second द्राक्षीः / द्राक्¹
drā́kṣīḥ / drā́k¹
द्राष्टम्
drā́ṣṭam
द्राष्ट
drā́ṣṭa
दृष्ठाः
dṛ́ṣṭhāḥ
दृक्षाथाम्
dṛ́kṣāthām
दृड्ढ्वम्
dṛ́ḍḍhvam
First द्राक्षम्
drā́kṣam
द्राक्ष्व
drā́kṣva
द्राक्ष्म
drā́kṣma
दृक्षि
dṛ́kṣi
दृक्ष्वहि
dṛ́kṣvahi
दृक्ष्महि
dṛ́kṣmahi
Subjunctive
Third द्रक्षत् / द्रक्षति
drákṣat / drákṣati
द्रक्षतः
drákṣataḥ
द्रक्षन्
drákṣan
- - -
Second द्रक्षः / द्रक्षसि
drákṣaḥ / drákṣasi
द्रक्षथः
drákṣathaḥ
द्रक्षथ
drákṣatha
- - -
First द्रक्षाणि
drákṣāṇi
द्रक्षाव
drákṣāva
द्रक्षाम
drákṣāma
- - -
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic