अधिकारिन्

Hello, you have come here looking for the meaning of the word अधिकारिन्. In DICTIOUS you will not only get to know all the dictionary meanings for the word अधिकारिन्, but we will also tell you about its etymology, its characteristics and you will know how to say अधिकारिन् in singular and plural. Everything you need to know about the word अधिकारिन् you have here. The definition of the word अधिकारिन् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअधिकारिन्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

Compound of अधिकार (adhikāra, authority) +‎ -इन् (-in).

Pronunciation

Noun

अधिकारिन् (adhikārin) stemm

  1. official, one with authority
  2. authoritative

Declension

Masculine in-stem declension of अधिकारिन् (adhikārin)
Singular Dual Plural
Nominative अधिकारी
adhikārī
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Vocative अधिकारिन्
adhikārin
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Accusative अधिकारिणम्
adhikāriṇam
अधिकारिणौ / अधिकारिणा¹
adhikāriṇau / adhikāriṇā¹
अधिकारिणः
adhikāriṇaḥ
Instrumental अधिकारिणा
adhikāriṇā
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभिः
adhikāribhiḥ
Dative अधिकारिणे
adhikāriṇe
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
Ablative अधिकारिणः
adhikāriṇaḥ
अधिकारिभ्याम्
adhikāribhyām
अधिकारिभ्यः
adhikāribhyaḥ
Genitive अधिकारिणः
adhikāriṇaḥ
अधिकारिणोः
adhikāriṇoḥ
अधिकारिणाम्
adhikāriṇām
Locative अधिकारिणि
adhikāriṇi
अधिकारिणोः
adhikāriṇoḥ
अधिकारिषु
adhikāriṣu
Notes
  • ¹Vedic