अन्तर

Hello, you have come here looking for the meaning of the word अन्तर. In DICTIOUS you will not only get to know all the dictionary meanings for the word अन्तर, but we will also tell you about its etymology, its characteristics and you will know how to say अन्तर in singular and plural. Everything you need to know about the word अन्तर you have here. The definition of the word अन्तर will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअन्तर, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Noun

अन्तर (antarm (Urdu spelling انتر)

  1. Alternative spelling of अंतर (antar)

Declension

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *Hántaras, from Proto-Indo-Iranian *Hántaras, from a merger of two Proto-Indo-European adjectives with different initial laryngeals:

Pronunciation

Adjective

अन्तर (ántara)

  1. being in the interior, interior
  2. within
  3. near, proximate, related, intimate
  4. lying adjacent to
  5. distant
  6. different from

Declension

Masculine a-stem declension of अन्तर (antara)
Singular Dual Plural
Nominative अन्तरः
antaraḥ
अन्तरौ / अन्तरा¹
antarau / antarā¹
अन्तराः / अन्तरासः¹
antarāḥ / antarāsaḥ¹
Vocative अन्तर
antara
अन्तरौ / अन्तरा¹
antarau / antarā¹
अन्तराः / अन्तरासः¹
antarāḥ / antarāsaḥ¹
Accusative अन्तरम्
antaram
अन्तरौ / अन्तरा¹
antarau / antarā¹
अन्तरान्
antarān
Instrumental अन्तरेण
antareṇa
अन्तराभ्याम्
antarābhyām
अन्तरैः / अन्तरेभिः¹
antaraiḥ / antarebhiḥ¹
Dative अन्तराय
antarāya
अन्तराभ्याम्
antarābhyām
अन्तरेभ्यः
antarebhyaḥ
Ablative अन्तरात्
antarāt
अन्तराभ्याम्
antarābhyām
अन्तरेभ्यः
antarebhyaḥ
Genitive अन्तरस्य
antarasya
अन्तरयोः
antarayoḥ
अन्तराणाम्
antarāṇām
Locative अन्तरे
antare
अन्तरयोः
antarayoḥ
अन्तरेषु
antareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of अन्तरा (antarā)
Singular Dual Plural
Nominative अन्तरा
antarā
अन्तरे
antare
अन्तराः
antarāḥ
Vocative अन्तरे
antare
अन्तरे
antare
अन्तराः
antarāḥ
Accusative अन्तराम्
antarām
अन्तरे
antare
अन्तराः
antarāḥ
Instrumental अन्तरया / अन्तरा¹
antarayā / antarā¹
अन्तराभ्याम्
antarābhyām
अन्तराभिः
antarābhiḥ
Dative अन्तरायै
antarāyai
अन्तराभ्याम्
antarābhyām
अन्तराभ्यः
antarābhyaḥ
Ablative अन्तरायाः / अन्तरायै²
antarāyāḥ / antarāyai²
अन्तराभ्याम्
antarābhyām
अन्तराभ्यः
antarābhyaḥ
Genitive अन्तरायाः / अन्तरायै²
antarāyāḥ / antarāyai²
अन्तरयोः
antarayoḥ
अन्तराणाम्
antarāṇām
Locative अन्तरायाम्
antarāyām
अन्तरयोः
antarayoḥ
अन्तरासु
antarāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of अन्तर (antara)
Singular Dual Plural
Nominative अन्तरम्
antaram
अन्तरे
antare
अन्तराणि / अन्तरा¹
antarāṇi / antarā¹
Vocative अन्तर
antara
अन्तरे
antare
अन्तराणि / अन्तरा¹
antarāṇi / antarā¹
Accusative अन्तरम्
antaram
अन्तरे
antare
अन्तराणि / अन्तरा¹
antarāṇi / antarā¹
Instrumental अन्तरेण
antareṇa
अन्तराभ्याम्
antarābhyām
अन्तरैः / अन्तरेभिः¹
antaraiḥ / antarebhiḥ¹
Dative अन्तराय
antarāya
अन्तराभ्याम्
antarābhyām
अन्तरेभ्यः
antarebhyaḥ
Ablative अन्तरात्
antarāt
अन्तराभ्याम्
antarābhyām
अन्तरेभ्यः
antarebhyaḥ
Genitive अन्तरस्य
antarasya
अन्तरयोः
antarayoḥ
अन्तराणाम्
antarāṇām
Locative अन्तरे
antare
अन्तरयोः
antarayoḥ
अन्तरेषु
antareṣu
Notes
  • ¹Vedic

Noun

अन्तर (ántara) stemn

  1. the interior
  2. a hole, opening
  3. the interior part of a thing, the contents
  4. soul, heart, supreme soul
  5. interval, intermediate space or time
  6. period
  7. term
  8. opportunity, occasion
  9. place
  10. distance, absence
  11. difference, remainder
  12. property, peculiarity
  13. weakness, weak side
  14. representation
  15. surety, guaranty
  16. respect, regard
  17. (at the end of a compound) different, other, another
    देशान्तरम् (deśā*ntaram)another country

Declension

Neuter a-stem declension of अन्तर (ántara)
Singular Dual Plural
Nominative अन्तरम्
ántaram
अन्तरे
ántare
अन्तराणि / अन्तरा¹
ántarāṇi / ántarā¹
Vocative अन्तर
ántara
अन्तरे
ántare
अन्तराणि / अन्तरा¹
ántarāṇi / ántarā¹
Accusative अन्तरम्
ántaram
अन्तरे
ántare
अन्तराणि / अन्तरा¹
ántarāṇi / ántarā¹
Instrumental अन्तरेण
ántareṇa
अन्तराभ्याम्
ántarābhyām
अन्तरैः / अन्तरेभिः¹
ántaraiḥ / ántarebhiḥ¹
Dative अन्तराय
ántarāya
अन्तराभ्याम्
ántarābhyām
अन्तरेभ्यः
ántarebhyaḥ
Ablative अन्तरात्
ántarāt
अन्तराभ्याम्
ántarābhyām
अन्तरेभ्यः
ántarebhyaḥ
Genitive अन्तरस्य
ántarasya
अन्तरयोः
ántarayoḥ
अन्तराणाम्
ántarāṇām
Locative अन्तरे
ántare
अन्तरयोः
ántarayoḥ
अन्तरेषु
ántareṣu
Notes
  • ¹Vedic

Descendants

References