अवास्तु

Hello, you have come here looking for the meaning of the word अवास्तु. In DICTIOUS you will not only get to know all the dictionary meanings for the word अवास्तु, but we will also tell you about its etymology, its characteristics and you will know how to say अवास्तु in singular and plural. Everything you need to know about the word अवास्तु you have here. The definition of the word अवास्तु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofअवास्तु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Etymology

अ- (a-, un-) +‎ वास्तु (vā́stu, house).

Pronunciation

Adjective

अवास्तु (avāstú) stem (Vedic)

  1. having no home; homeless

Declension

Masculine u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तुः
avāstúḥ
अवास्तू
avāstū́
अवास्तवः
avāstávaḥ
Vocative अवास्तो
ávāsto
अवास्तू
ávāstū
अवास्तवः
ávāstavaḥ
Accusative अवास्तुम्
avāstúm
अवास्तू
avāstū́
अवास्तून्
avāstū́n
Instrumental अवास्तुना / अवास्त्वा¹
avāstúnā / avāstvā́¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तवे
avāstáve
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तोः
avāstóḥ
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तोः
avāstóḥ
अवास्त्वोः
avāstvóḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तौ
avāstaú
अवास्त्वोः
avāstvóḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तुः
avāstúḥ
अवास्तू
avāstū́
अवास्तवः
avāstávaḥ
Vocative अवास्तो
ávāsto
अवास्तू
ávāstū
अवास्तवः
ávāstavaḥ
Accusative अवास्तुम्
avāstúm
अवास्तू
avāstū́
अवास्तूः
avāstū́ḥ
Instrumental अवास्त्वा
avāstvā́
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तवे / अवास्त्वै¹
avāstáve / avāstvaí¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तोः / अवास्त्वाः¹ / अवास्त्वै²
avāstóḥ / avāstvā́ḥ¹ / avāstvaí²
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तोः / अवास्त्वाः¹ / अवास्त्वै²
avāstóḥ / avāstvā́ḥ¹ / avāstvaí²
अवास्त्वोः
avāstvóḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तौ / अवास्त्वाम्¹
avāstaú / avāstvā́m¹
अवास्त्वोः
avāstvóḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of अवास्तु (avāstú)
Singular Dual Plural
Nominative अवास्तु
avāstú
अवास्तुनी
avāstúnī
अवास्तूनि / अवास्तु¹ / अवास्तू¹
avāstū́ni / avāstú¹ / avāstū́¹
Vocative अवास्तु / अवास्तो
ávāstu / ávāsto
अवास्तुनी
ávāstunī
अवास्तूनि / अवास्तु¹ / अवास्तू¹
ávāstūni / ávāstu¹ / ávāstū¹
Accusative अवास्तु
avāstú
अवास्तुनी
avāstúnī
अवास्तूनि / अवास्तु¹ / अवास्तू¹
avāstū́ni / avāstú¹ / avāstū́¹
Instrumental अवास्तुना / अवास्त्वा¹
avāstúnā / avāstvā́¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभिः
avāstúbhiḥ
Dative अवास्तुने / अवास्तवे¹
avāstúne / avāstáve¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Ablative अवास्तुनः / अवास्तोः¹
avāstúnaḥ / avāstóḥ¹
अवास्तुभ्याम्
avāstúbhyām
अवास्तुभ्यः
avāstúbhyaḥ
Genitive अवास्तुनः / अवास्तोः¹
avāstúnaḥ / avāstóḥ¹
अवास्तुनोः
avāstúnoḥ
अवास्तूनाम्
avāstūnā́m
Locative अवास्तुनि / अवास्तौ¹
avāstúni / avāstaú¹
अवास्तुनोः
avāstúnoḥ
अवास्तुषु
avāstúṣu
Notes
  • ¹Vedic

References