ऊहति

Hello, you have come here looking for the meaning of the word ऊहति. In DICTIOUS you will not only get to know all the dictionary meanings for the word ऊहति, but we will also tell you about its etymology, its characteristics and you will know how to say ऊहति in singular and plural. Everything you need to know about the word ऊहति you have here. The definition of the word ऊहति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofऊहति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

Possibly related to Ancient Greek ὠθέω (ōthéō, to push).

Verb

ऊहति (ūhati) third-singular indicative (class 1, type P, root ऊह्)

  1. to wait for, hope for, expect
  2. to guess, conjecture, suppose

Conjugation

 Present: ऊहति (ūhati), ऊहते (ūhate), ऊह्यते (ūhyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third ऊहति
ūhati
ऊहतः
ūhataḥ
ऊहन्ति
ūhanti
ऊहते
ūhate
ऊहेते
ūhete
ऊहन्ते
ūhante
ऊह्यते
ūhyate
ऊह्येते
ūhyete
ऊह्यन्ते
ūhyante
Second ऊहसि
ūhasi
ऊहथः
ūhathaḥ
ऊहथ
ūhatha
ऊहसे
ūhase
ऊहेथे
ūhethe
ऊहध्वे
ūhadhve
ऊह्यसे
ūhyase
ऊह्येथे
ūhyethe
ऊह्यध्वे
ūhyadhve
First ऊहामि
ūhāmi
ऊहावः
ūhāvaḥ
ऊहामः
ūhāmaḥ
ऊहे
ūhe
ऊहावहे
ūhāvahe
ऊहामहे
ūhāmahe
ऊह्ये
ūhye
ऊह्यावहे
ūhyāvahe
ऊह्यामहे
ūhyāmahe
Imperative Mood
Third ऊहतु
ūhatu
ऊहताम्
ūhatām
ऊहन्तु
ūhantu
ऊहताम्
ūhatām
ऊहेताम्
ūhetām
ऊहन्ताम्
ūhantām
ऊह्यताम्
ūhyatām
ऊह्येताम्
ūhyetām
ऊह्यन्ताम्
ūhyantām
Second ऊह
ūha
ऊहतम्
ūhatam
ऊहत
ūhata
ऊहस्व
ūhasva
ऊहेथाम्
ūhethām
ऊहध्वम्
ūhadhvam
ऊह्यस्व
ūhyasva
ऊह्येथाम्
ūhyethām
ऊह्यध्वम्
ūhyadhvam
First ऊहानि
ūhāni
ऊहाव
ūhāva
ऊहाम
ūhāma
ऊहै
ūhai
ऊहावहै
ūhāvahai
ऊहामहै
ūhāmahai
ऊह्यै
ūhyai
ऊह्यावहै
ūhyāvahai
ऊह्यामहै
ūhyāmahai
Optative Mood
Third ऊहेत्
ūhet
ऊहेताम्
ūhetām
ऊहेयुः
ūheyuḥ
ऊहेत
ūheta
ऊहेयाताम्
ūheyātām
ऊहेरन्
ūheran
ऊह्येत
ūhyeta
ऊह्येयाताम्
ūhyeyātām
ऊह्येरन्
ūhyeran
Second ऊहेः
ūheḥ
ऊहेतम्
ūhetam
ऊहेत
ūheta
ऊहेथाः
ūhethāḥ
ऊहेयाथाम्
ūheyāthām
ऊहेध्वम्
ūhedhvam
ऊह्येथाः
ūhyethāḥ
ऊह्येयाथाम्
ūhyeyāthām
ऊह्येध्वम्
ūhyedhvam
First ऊहेयम्
ūheyam
ऊहेव
ūheva
ऊहेमः
ūhemaḥ
ऊहेय
ūheya
ऊहेवहि
ūhevahi
ऊहेमहि
ūhemahi
ऊह्येय
ūhyeya
ऊह्येवहि
ūhyevahi
ऊह्येमहि
ūhyemahi
Participles
ऊहत्
ūhat
or ऊहन्त्
ūhant
ऊहमान
ūhamāna
ऊह्यमान
ūhyamāna
 Imperfect: औहत् (auhat), औहत (auhata), औह्यत (auhyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third औहत्
auhat
औहताम्
auhatām
औहन्
auhan
औहत
auhata
औहेताम्
auhetām
औहन्त
auhanta
औह्यत
auhyata
औह्येताम्
auhyetām
औह्यन्त
auhyanta
Second औहः
auhaḥ
औहतम्
auhatam
औहत
auhata
औहथाः
auhathāḥ
औहेथाम्
auhethām
औहध्वम्
auhadhvam
औह्यथाः
auhyathāḥ
औह्येथाम्
auhyethām
औह्यध्वम्
auhyadhvam
First औहम्
auham
औहाव
auhāva
औहाम
auhāma
औहे
auhe
औहावहि
auhāvahi
औहामहि
auhāmahi
औह्ये
auhye
औह्यावहि
auhyāvahi
औह्यामहि
auhyāmahi