ऋजु

Hello, you have come here looking for the meaning of the word ऋजु. In DICTIOUS you will not only get to know all the dictionary meanings for the word ऋजु, but we will also tell you about its etymology, its characteristics and you will know how to say ऋजु in singular and plural. Everything you need to know about the word ऋजु you have here. The definition of the word ऋजु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofऋजु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Hr̥ȷ́úš (straight), from Proto-Indo-European *h₃r̥ǵ-ú-s ~ *h₃r̥ǵ-éw-s, from *h₃reǵ- (straight, right). Cognate with Avestan 𐬆𐬭𐬆𐬰𐬎 (ərəzu), Ancient Greek ὀρεκτός (orektós), Latin rēctus, English right.

Pronunciation

Adjective

ऋजु (ṛjú) stem (root ऋज्, comparative ऋजीयस्, superlative ऋजिष्ठ)

  1. straight, upright, tending in a straight direction
  2. frank, honest, sincere

Declension

Masculine u-stem declension of ऋजु (ṛjú)
Singular Dual Plural
Nominative ऋजुः
ṛjúḥ
ऋजू
ṛjū́
ऋजवः
ṛjávaḥ
Vocative ऋजो
ṛ́jo
ऋजू
ṛ́jū
ऋजवः
ṛ́javaḥ
Accusative ऋजुम्
ṛjúm
ऋजू
ṛjū́
ऋजून्
ṛjū́n
Instrumental ऋजुना / ऋज्वा¹
ṛjúnā / ṛjvā́¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dative ऋजवे / ऋज्वे¹
ṛjáve / ṛjvè¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablative ऋजोः / ऋज्वः¹
ṛjóḥ / ṛjvàḥ¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitive ऋजोः / ऋज्वः¹
ṛjóḥ / ṛjvàḥ¹
ऋज्वोः
ṛjvóḥ
ऋजूनाम्
ṛjūnā́m
Locative ऋजौ
ṛjaú
ऋज्वोः
ṛjvóḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of ऋज्वी (ṛjvī́)
Singular Dual Plural
Nominative ऋज्वी
ṛjvī́
ऋज्व्यौ / ऋज्वी¹
ṛjvyaù / ṛjvī́¹
ऋज्व्यः / ऋज्वीः¹
ṛjvyàḥ / ṛjvī́ḥ¹
Vocative ऋज्वि
ṛ́jvi
ऋज्व्यौ / ऋज्वी¹
ṛ́jvyau / ṛ́jvī¹
ऋज्व्यः / ऋज्वीः¹
ṛ́jvyaḥ / ṛ́jvīḥ¹
Accusative ऋज्वीम्
ṛjvī́m
ऋज्व्यौ / ऋज्वी¹
ṛjvyaù / ṛjvī́¹
ऋज्वीः
ṛjvī́ḥ
Instrumental ऋज्व्या
ṛjvyā́
ऋज्वीभ्याम्
ṛjvī́bhyām
ऋज्वीभिः
ṛjvī́bhiḥ
Dative ऋज्व्यै
ṛjvyaí
ऋज्वीभ्याम्
ṛjvī́bhyām
ऋज्वीभ्यः
ṛjvī́bhyaḥ
Ablative ऋज्व्याः / ऋज्व्यै²
ṛjvyā́ḥ / ṛjvyaí²
ऋज्वीभ्याम्
ṛjvī́bhyām
ऋज्वीभ्यः
ṛjvī́bhyaḥ
Genitive ऋज्व्याः / ऋज्व्यै²
ṛjvyā́ḥ / ṛjvyaí²
ऋज्व्योः
ṛjvyóḥ
ऋज्वीनाम्
ṛjvī́nām
Locative ऋज्व्याम्
ṛjvyā́m
ऋज्व्योः
ṛjvyóḥ
ऋज्वीषु
ṛjvī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter u-stem declension of ऋजु (ṛjú)
Singular Dual Plural
Nominative ऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजूनि / ऋजु¹ / ऋजू¹
ṛjū́ni / ṛjú¹ / ṛjū́¹
Vocative ऋजु / ऋजो
ṛ́ju / ṛ́jo
ऋजुनी
ṛ́junī
ऋजूनि / ऋजु¹ / ऋजू¹
ṛ́jūni / ṛ́ju¹ / ṛ́jū¹
Accusative ऋजु
ṛjú
ऋजुनी
ṛjúnī
ऋजूनि / ऋजु¹ / ऋजू¹
ṛjū́ni / ṛjú¹ / ṛjū́¹
Instrumental ऋजुना / ऋज्वा¹
ṛjúnā / ṛjvā́¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभिः
ṛjúbhiḥ
Dative ऋजुने / ऋजवे¹ / ऋज्वे¹
ṛjúne / ṛjáve¹ / ṛjvè¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Ablative ऋजुनः / ऋजोः¹ / ऋज्वः¹
ṛjúnaḥ / ṛjóḥ¹ / ṛjvàḥ¹
ऋजुभ्याम्
ṛjúbhyām
ऋजुभ्यः
ṛjúbhyaḥ
Genitive ऋजुनः / ऋजोः¹ / ऋज्वः¹
ṛjúnaḥ / ṛjóḥ¹ / ṛjvàḥ¹
ऋजुनोः
ṛjúnoḥ
ऋजूनाम्
ṛjūnā́m
Locative ऋजुनि / ऋजौ¹
ṛjúni / ṛjaú¹
ऋजुनोः
ṛjúnoḥ
ऋजुषु
ṛjúṣu
Notes
  • ¹Vedic

Adverb

ऋजु (ṛjú)

  1. correctly, in a straight manner

Derived terms

Descendants