ऋणोति

Hello, you have come here looking for the meaning of the word ऋणोति. In DICTIOUS you will not only get to know all the dictionary meanings for the word ऋणोति, but we will also tell you about its etymology, its characteristics and you will know how to say ऋणोति in singular and plural. Everything you need to know about the word ऋणोति you have here. The definition of the word ऋणोति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofऋणोति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *Hr̥náwti, from Proto-Indo-Iranian *Hr̥náwti, from Proto-Indo-European *h₃r̥-néw-ti, from *h₃er- (to move, rise, spring). Cognate with Hittite 𒅈𒉡𒍖𒍣 (ar-nu-uz-zi), Old Armenian յառնեմ (yaṙnem), Ancient Greek ὄρνῡμῐ (órnūmĭ), Latin orior, Avestan 𐬟𐬭𐬇𐬭𐬆𐬥𐬎𐬎𐬀𐬌𐬧𐬙𐬌 (frə̄rənuuaiṇti), Proto-Slavic *rinǫti, English run.

Pronunciation

Verb

ऋणोति (ṛṇóti) third-singular indicative (class 5, type P, root )

  1. to go, move
  2. to rise, tend upwards

Conjugation

Present: ऋणोति (ṛṇóti), ऋणुते (ṛṇuté)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third ऋणोति
ṛṇóti
ऋणुतः
ṛṇutáḥ
ऋण्वन्ति
ṛṇvánti
ऋणुते
ṛṇuté
ऋण्वाते
ṛṇvā́te
ऋण्वते
ṛṇváte
Second ऋणोषि
ṛṇóṣi
ऋणुथः
ṛṇutháḥ
ऋणुथ
ṛṇuthá
ऋणुषे
ṛṇuṣé
ऋण्वाथे
ṛṇvā́the
ऋणुध्वे
ṛṇudhvé
First ऋणोमि
ṛṇómi
ऋण्वः / ऋणुवः
ṛṇváḥ / ṛṇuváḥ
ऋण्मः / ऋण्मसि¹ / ऋणुमः / ऋणुमसि¹
ṛṇmáḥ / ṛṇmási¹ / ṛṇumáḥ / ṛṇumási¹
ऋण्वे
ṛṇvé
ऋण्वहे / ऋणुवहे
ṛṇváhe / ṛṇuváhe
ऋण्महे / ऋणुमहे
ṛṇmáhe / ṛṇumáhe
Imperative
Third ऋणोतु
ṛṇótu
ऋणुताम्
ṛṇutā́m
ऋण्वन्तु
ṛṇvántu
ऋणुताम्
ṛṇutā́m
ऋण्वाताम्
ṛṇvā́tām
ऋण्वताम्
ṛṇvátām
Second ऋणु / ऋणुहि¹
ṛṇú / ṛṇuhí¹
ऋणुतम्
ṛṇutám
ऋणुत
ṛṇutá
ऋणुष्व
ṛṇuṣvá
ऋण्वाथाम्
ṛṇvā́thām
ऋणुध्वम्
ṛṇudhvám
First ऋणवानि
ṛṇávāni
ऋणवाव
ṛṇávāva
ऋणवाम
ṛṇávāma
ऋणवै
ṛṇávai
ऋणवावहै
ṛṇávāvahai
ऋणवामहै
ṛṇávāmahai
Optative/Potential
Third ऋणुयात्
ṛṇuyā́t
ऋणुयाताम्
ṛṇuyā́tām
ऋणुयुः
ṛṇuyúḥ
ऋण्वीत
ṛṇvītá
ऋण्वीयाताम्
ṛṇvīyā́tām
ऋण्वीरन्
ṛṇvīrán
Second ऋणुयाः
ṛṇuyā́ḥ
ऋणुयातम्
ṛṇuyā́tam
ऋणुयात
ṛṇuyā́ta
ऋण्वीथाः
ṛṇvīthā́ḥ
ऋण्वीयाथाम्
ṛṇvīyā́thām
ऋण्वीध्वम्
ṛṇvīdhvám
First ऋणुयाम्
ṛṇuyā́m
ऋणुयाव
ṛṇuyā́va
ऋणुयाम
ṛṇuyā́ma
ऋण्वीय
ṛṇvīyá
ऋण्वीवहि
ṛṇvīváhi
ऋण्वीमहि
ṛṇvīmáhi
Subjunctive
Third ऋणवत् / ऋणवति
ṛṇávat / ṛṇávati
ऋणवतः
ṛṇávataḥ
ऋणवन्
ṛṇávan
ऋणवते / ऋणवातै
ṛṇávate / ṛṇávātai
ऋणवैते
ṛṇávaite
ऋणवन्त / ऋणवान्तै
ṛṇávanta / ṛṇávāntai
Second ऋणवः / ऋणवसि
ṛṇávaḥ / ṛṇávasi
ऋणवथः
ṛṇávathaḥ
ऋणवथ
ṛṇávatha
ऋणवसे / ऋणवासै
ṛṇávase / ṛṇávāsai
ऋणवैथे
ṛṇávaithe
ऋणवध्वे / ऋणवाध्वै
ṛṇávadhve / ṛṇávādhvai
First ऋणवानि / ऋणवा
ṛṇávāni / ṛṇávā
ऋणवाव
ṛṇávāva
ऋणवाम
ṛṇávāma
ऋणवै
ṛṇávai
ऋणवावहै
ṛṇávāvahai
ऋणवामहै
ṛṇávāmahai
Participles
ऋण्वत्
ṛṇvát
ऋण्वान
ṛṇvāná
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: आर्णोत् (ā́rṇot), आर्णुत (ā́rṇuta)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third आर्णोत्
ā́rṇot
आर्णुताम्
ā́rṇutām
आर्णुवन्
ā́rṇuvan
आर्णुत
ā́rṇuta
आर्णुवाताम्
ā́rṇuvātām
आर्णुवत
ā́rṇuvata
Second आर्णोः
ā́rṇoḥ
आर्णुतम्
ā́rṇutam
आर्णुत
ā́rṇuta
आर्णुथाः
ā́rṇuthāḥ
आर्णुवाथाम्
ā́rṇuvāthām
आर्णुध्वम्
ā́rṇudhvam
First आर्णवम्
ā́rṇavam
आर्णुव
ā́rṇuva
आर्णुम
ā́rṇuma
आर्णुवि
ā́rṇuvi
आर्णुवहि
ā́rṇuvahi
आर्णुमहि
ā́rṇumahi

Derived terms