ओजिष्ठ

Hello, you have come here looking for the meaning of the word ओजिष्ठ. In DICTIOUS you will not only get to know all the dictionary meanings for the word ओजिष्ठ, but we will also tell you about its etymology, its characteristics and you will know how to say ओजिष्ठ in singular and plural. Everything you need to know about the word ओजिष्ठ you have here. The definition of the word ओजिष्ठ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofओजिष्ठ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Iranian *Háwǰištʰas (most powerful), from Proto-Indo-European *h₂éwg-isth₂-o-s, from *h₂ewg- (to increase, enlarge). Cognate with Avestan 𐬀𐬊𐬘𐬌𐬱𐬙𐬀 (aojišta).

Pronunciation

Adjective

ओजिष्ठ (ójiṣṭha)

  1. superlative degree of उग्र (ugrá); most powerful, mightiest, strongest
    • c. 1700 BCE – 1200 BCE, Ṛgveda 6.33.1:
      ओजि॑ष्ठ इन्द्र॒ तं सु नो॑ दा॒ मदो॑ वृषन्त्स्वभि॒ष्टिर्दास्वा॑न्।
      सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो॑ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न्॥
      ójiṣṭha indra táṃ sú no dā mádo vṛṣantsvabhiṣṭírdā́svān.
      saúvaśvyaṃ yó vanávatsváśvo vṛtrā́ samátsu sāsáhadamítrān.
      Give us the rapture that is mightiest, Indra, prompt to bestow and swift to aid, O Hero,
      That wins with brave steeds where brave steeds encounter, and quells the Vṛtras and the foes in battle.

Declension

Masculine a-stem declension of ओजिष्ठ (ójiṣṭha)
Singular Dual Plural
Nominative ओजिष्ठः
ójiṣṭhaḥ
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Vocative ओजिष्ठ
ójiṣṭha
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठाः / ओजिष्ठासः¹
ójiṣṭhāḥ / ójiṣṭhāsaḥ¹
Accusative ओजिष्ठम्
ójiṣṭham
ओजिष्ठौ / ओजिष्ठा¹
ójiṣṭhau / ójiṣṭhā¹
ओजिष्ठान्
ójiṣṭhān
Instrumental ओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dative ओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablative ओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitive ओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओजिष्ठा (ójiṣṭhā)
Singular Dual Plural
Nominative ओजिष्ठा
ójiṣṭhā
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Vocative ओजिष्ठे
ójiṣṭhe
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Accusative ओजिष्ठाम्
ójiṣṭhām
ओजिष्ठे
ójiṣṭhe
ओजिष्ठाः
ójiṣṭhāḥ
Instrumental ओजिष्ठया / ओजिष्ठा¹
ójiṣṭhayā / ójiṣṭhā¹
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभिः
ójiṣṭhābhiḥ
Dative ओजिष्ठायै
ójiṣṭhāyai
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Ablative ओजिष्ठायाः / ओजिष्ठायै²
ójiṣṭhāyāḥ / ójiṣṭhāyai²
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठाभ्यः
ójiṣṭhābhyaḥ
Genitive ओजिष्ठायाः / ओजिष्ठायै²
ójiṣṭhāyāḥ / ójiṣṭhāyai²
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठायाम्
ójiṣṭhāyām
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठासु
ójiṣṭhāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओजिष्ठ (ójiṣṭha)
Singular Dual Plural
Nominative ओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Vocative ओजिष्ठ
ójiṣṭha
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Accusative ओजिष्ठम्
ójiṣṭham
ओजिष्ठे
ójiṣṭhe
ओजिष्ठानि / ओजिष्ठा¹
ójiṣṭhāni / ójiṣṭhā¹
Instrumental ओजिष्ठेन
ójiṣṭhena
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठैः / ओजिष्ठेभिः¹
ójiṣṭhaiḥ / ójiṣṭhebhiḥ¹
Dative ओजिष्ठाय
ójiṣṭhāya
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Ablative ओजिष्ठात्
ójiṣṭhāt
ओजिष्ठाभ्याम्
ójiṣṭhābhyām
ओजिष्ठेभ्यः
ójiṣṭhebhyaḥ
Genitive ओजिष्ठस्य
ójiṣṭhasya
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठानाम्
ójiṣṭhānām
Locative ओजिष्ठे
ójiṣṭhe
ओजिष्ठयोः
ójiṣṭhayoḥ
ओजिष्ठेषु
ójiṣṭheṣu
Notes
  • ¹Vedic