ओष्ठ्य

Hello, you have come here looking for the meaning of the word ओष्ठ्य. In DICTIOUS you will not only get to know all the dictionary meanings for the word ओष्ठ्य, but we will also tell you about its etymology, its characteristics and you will know how to say ओष्ठ्य in singular and plural. Everything you need to know about the word ओष्ठ्य you have here. The definition of the word ओष्ठ्य will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofओष्ठ्य, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit ओष्ठ्य (oṣṭhya).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya) (indeclinable)

  1. (phonetics) labial, osthya
    ओष्ठ्य व्यंजनoṣṭhya vyañjanlabial consonant

Sanskrit

Alternative scripts

Etymology

Derived from ओष्ठ (óṣṭha, lip).

Pronunciation

Adjective

ओष्ठ्य (oṣṭhya) stem

  1. being at or belonging to the lips
  2. (phonetics) labial (used to describe the place of articulation of the letters (pa), (pha), (ba), (bha), (ma), (va))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यः
oṣṭhyaḥ
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्यान्
oṣṭhyān
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of ओष्ठ्या (oṣṭhyā)
Singular Dual Plural
Nominative ओष्ठ्या
oṣṭhyā
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Vocative ओष्ठ्ये
oṣṭhye
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Accusative ओष्ठ्याम्
oṣṭhyām
ओष्ठ्ये
oṣṭhye
ओष्ठ्याः
oṣṭhyāḥ
Instrumental ओष्ठ्यया / ओष्ठ्या¹
oṣṭhyayā / oṣṭhyā¹
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभिः
oṣṭhyābhiḥ
Dative ओष्ठ्यायै
oṣṭhyāyai
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Ablative ओष्ठ्यायाः / ओष्ठ्यायै²
oṣṭhyāyāḥ / oṣṭhyāyai²
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्याभ्यः
oṣṭhyābhyaḥ
Genitive ओष्ठ्यायाः / ओष्ठ्यायै²
oṣṭhyāyāḥ / oṣṭhyāyai²
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्यायाम्
oṣṭhyāyām
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यासु
oṣṭhyāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्ये
oṣṭhye
ओष्ठ्यानि / ओष्ठ्या¹
oṣṭhyāni / oṣṭhyā¹
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic

Noun

ओष्ठ्य (oṣṭhya) stemm

  1. (linguistics, phonology) A labial sound or letter; (used to describe the letters (pa), (pha), (ba), (bha), (ma), (va))
    Coordinate terms: कण्ठ्य (kaṇṭhya), तालव्य (tālavya), मूर्धन्य (mūrdhanya), वर्त्स्य (vartsya), दन्त्य (dantya), ओष्ठ्य (oṣṭhya)

Inflection

Masculine a-stem declension of ओष्ठ्य (oṣṭhya)
Singular Dual Plural
Nominative ओष्ठ्यः
oṣṭhyaḥ
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Vocative ओष्ठ्य
oṣṭhya
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्याः / ओष्ठ्यासः¹
oṣṭhyāḥ / oṣṭhyāsaḥ¹
Accusative ओष्ठ्यम्
oṣṭhyam
ओष्ठ्यौ / ओष्ठ्या¹
oṣṭhyau / oṣṭhyā¹
ओष्ठ्यान्
oṣṭhyān
Instrumental ओष्ठ्येन
oṣṭhyena
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्यैः / ओष्ठ्येभिः¹
oṣṭhyaiḥ / oṣṭhyebhiḥ¹
Dative ओष्ठ्याय
oṣṭhyāya
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Ablative ओष्ठ्यात्
oṣṭhyāt
ओष्ठ्याभ्याम्
oṣṭhyābhyām
ओष्ठ्येभ्यः
oṣṭhyebhyaḥ
Genitive ओष्ठ्यस्य
oṣṭhyasya
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्यानाम्
oṣṭhyānām
Locative ओष्ठ्ये
oṣṭhye
ओष्ठ्ययोः
oṣṭhyayoḥ
ओष्ठ्येषु
oṣṭhyeṣu
Notes
  • ¹Vedic

Hyponyms

Descendants

  • English: osthya
  • Hindi: ओष्ठ्य (oṣṭhya) (learned)

References