कान्त

Hello, you have come here looking for the meaning of the word कान्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word कान्त, but we will also tell you about its etymology, its characteristics and you will know how to say कान्त in singular and plural. Everything you need to know about the word कान्त you have here. The definition of the word कान्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकान्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Pronunciation

Adjective

कान्त (kānta) stem

  1. desired
  2. loved
  3. dear
  4. pleasing
  5. agreeable
  6. lovely
  7. beautiful

Declension

Masculine a-stem declension of कान्त (kānta)
Singular Dual Plural
Nominative कान्तः
kāntaḥ
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्ताः / कान्तासः¹
kāntāḥ / kāntāsaḥ¹
Vocative कान्त
kānta
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्ताः / कान्तासः¹
kāntāḥ / kāntāsaḥ¹
Accusative कान्तम्
kāntam
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्तान्
kāntān
Instrumental कान्तेन
kāntena
कान्ताभ्याम्
kāntābhyām
कान्तैः / कान्तेभिः¹
kāntaiḥ / kāntebhiḥ¹
Dative कान्ताय
kāntāya
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Ablative कान्तात्
kāntāt
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Genitive कान्तस्य
kāntasya
कान्तयोः
kāntayoḥ
कान्तानाम्
kāntānām
Locative कान्ते
kānte
कान्तयोः
kāntayoḥ
कान्तेषु
kānteṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of कान्ता (kāntā)
Singular Dual Plural
Nominative कान्ता
kāntā
कान्ते
kānte
कान्ताः
kāntāḥ
Vocative कान्ते
kānte
कान्ते
kānte
कान्ताः
kāntāḥ
Accusative कान्ताम्
kāntām
कान्ते
kānte
कान्ताः
kāntāḥ
Instrumental कान्तया / कान्ता¹
kāntayā / kāntā¹
कान्ताभ्याम्
kāntābhyām
कान्ताभिः
kāntābhiḥ
Dative कान्तायै
kāntāyai
कान्ताभ्याम्
kāntābhyām
कान्ताभ्यः
kāntābhyaḥ
Ablative कान्तायाः / कान्तायै²
kāntāyāḥ / kāntāyai²
कान्ताभ्याम्
kāntābhyām
कान्ताभ्यः
kāntābhyaḥ
Genitive कान्तायाः / कान्तायै²
kāntāyāḥ / kāntāyai²
कान्तयोः
kāntayoḥ
कान्तानाम्
kāntānām
Locative कान्तायाम्
kāntāyām
कान्तयोः
kāntayoḥ
कान्तासु
kāntāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of कान्त (kānta)
Singular Dual Plural
Nominative कान्तम्
kāntam
कान्ते
kānte
कान्तानि / कान्ता¹
kāntāni / kāntā¹
Vocative कान्त
kānta
कान्ते
kānte
कान्तानि / कान्ता¹
kāntāni / kāntā¹
Accusative कान्तम्
kāntam
कान्ते
kānte
कान्तानि / कान्ता¹
kāntāni / kāntā¹
Instrumental कान्तेन
kāntena
कान्ताभ्याम्
kāntābhyām
कान्तैः / कान्तेभिः¹
kāntaiḥ / kāntebhiḥ¹
Dative कान्ताय
kāntāya
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Ablative कान्तात्
kāntāt
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Genitive कान्तस्य
kāntasya
कान्तयोः
kāntayoḥ
कान्तानाम्
kāntānām
Locative कान्ते
kānte
कान्तयोः
kāntayoḥ
कान्तेषु
kānteṣu
Notes
  • ¹Vedic

Noun

कान्त (kānta) stemm

  1. any one beloved, lover, husband
  2. the Moon
  3. the spring
  4. iron
  5. stone
  6. charming wife
  7. the earth

Declension

Masculine a-stem declension of कान्त (kānta)
Singular Dual Plural
Nominative कान्तः
kāntaḥ
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्ताः / कान्तासः¹
kāntāḥ / kāntāsaḥ¹
Vocative कान्त
kānta
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्ताः / कान्तासः¹
kāntāḥ / kāntāsaḥ¹
Accusative कान्तम्
kāntam
कान्तौ / कान्ता¹
kāntau / kāntā¹
कान्तान्
kāntān
Instrumental कान्तेन
kāntena
कान्ताभ्याम्
kāntābhyām
कान्तैः / कान्तेभिः¹
kāntaiḥ / kāntebhiḥ¹
Dative कान्ताय
kāntāya
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Ablative कान्तात्
kāntāt
कान्ताभ्याम्
kāntābhyām
कान्तेभ्यः
kāntebhyaḥ
Genitive कान्तस्य
kāntasya
कान्तयोः
kāntayoḥ
कान्तानाम्
kāntānām
Locative कान्ते
kānte
कान्तयोः
kāntayoḥ
कान्तेषु
kānteṣu
Notes
  • ¹Vedic

Descendants

  • Malay: kanta
    • Indonesian: kanta

References

  • Monier-Williams Sanskrit-English Dictionary, page 252