कुष्ठ

Hello, you have come here looking for the meaning of the word कुष्ठ. In DICTIOUS you will not only get to know all the dictionary meanings for the word कुष्ठ, but we will also tell you about its etymology, its characteristics and you will know how to say कुष्ठ in singular and plural. Everything you need to know about the word कुष्ठ you have here. The definition of the word कुष्ठ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकुष्ठ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

कुष्ठः

Alternative scripts

Etymology 1

Monier claims कु- (ku-) +‎ स्थ (stha).

Perhaps related to कुठिक (kuṭhika).

Pronunciation

Noun

कुष्ठ (kúṣṭha) stemm or n

  1. crepe ginger; Hellenia speciosa (syn. Costus speciosus), traditionally used to cure तक्मन् (takman, a skin disease)
Declension
Masculine a-stem declension of कुष्ठ (kúṣṭha)
Singular Dual Plural
Nominative कुष्ठः
kúṣṭhaḥ
कुष्ठौ / कुष्ठा¹
kúṣṭhau / kúṣṭhā¹
कुष्ठाः / कुष्ठासः¹
kúṣṭhāḥ / kúṣṭhāsaḥ¹
Vocative कुष्ठ
kúṣṭha
कुष्ठौ / कुष्ठा¹
kúṣṭhau / kúṣṭhā¹
कुष्ठाः / कुष्ठासः¹
kúṣṭhāḥ / kúṣṭhāsaḥ¹
Accusative कुष्ठम्
kúṣṭham
कुष्ठौ / कुष्ठा¹
kúṣṭhau / kúṣṭhā¹
कुष्ठान्
kúṣṭhān
Instrumental कुष्ठेन
kúṣṭhena
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kúṣṭhaiḥ / kúṣṭhebhiḥ¹
Dative कुष्ठाय
kúṣṭhāya
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Ablative कुष्ठात्
kúṣṭhāt
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Genitive कुष्ठस्य
kúṣṭhasya
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठानाम्
kúṣṭhānām
Locative कुष्ठे
kúṣṭhe
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठेषु
kúṣṭheṣu
Notes
  • ¹Vedic
Neuter a-stem declension of कुष्ठ (kúṣṭha)
Singular Dual Plural
Nominative कुष्ठम्
kúṣṭham
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Vocative कुष्ठ
kúṣṭha
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Accusative कुष्ठम्
kúṣṭham
कुष्ठे
kúṣṭhe
कुष्ठानि / कुष्ठा¹
kúṣṭhāni / kúṣṭhā¹
Instrumental कुष्ठेन
kúṣṭhena
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kúṣṭhaiḥ / kúṣṭhebhiḥ¹
Dative कुष्ठाय
kúṣṭhāya
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Ablative कुष्ठात्
kúṣṭhāt
कुष्ठाभ्याम्
kúṣṭhābhyām
कुष्ठेभ्यः
kúṣṭhebhyaḥ
Genitive कुष्ठस्य
kúṣṭhasya
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठानाम्
kúṣṭhānām
Locative कुष्ठे
kúṣṭhe
कुष्ठयोः
kúṣṭhayoḥ
कुष्ठेषु
kúṣṭheṣu
Notes
  • ¹Vedic
Descendants
References
  • Monier Williams (1899) “कुष्ठ”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 297.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume I, Heidelberg: Carl Winter Universitätsverlag, page 381
  • Turner, Ralph Lilley (1969–1985) “kúṣṭha”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press
  • Leslau, Wolf (1991) Comparative Dictionary of Geʿez (Classical Ethiopic), 2nd edition, Wiesbaden: Otto Harrassowitz, →ISBN, page 447
  • Löw, Immanuel (1928) Die Flora der Juden (in German), volume 1, Wien und Leipzig: R. Löwit, page 391
  • Nöldeke, Theodor (1910) Neue Beiträge zur semitischen Sprachwissenschaft (in German), Straßburg: Karl J. Trübner, page 132

Etymology 2

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Noun

कुष्ठ (kuṣṭha) stemn

  1. (pathology) leprosy
Declension
Neuter a-stem declension of कुष्ठ (kuṣṭha)
Singular Dual Plural
Nominative कुष्ठम्
kuṣṭham
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Vocative कुष्ठ
kuṣṭha
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Accusative कुष्ठम्
kuṣṭham
कुष्ठे
kuṣṭhe
कुष्ठानि / कुष्ठा¹
kuṣṭhāni / kuṣṭhā¹
Instrumental कुष्ठेन
kuṣṭhena
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठैः / कुष्ठेभिः¹
kuṣṭhaiḥ / kuṣṭhebhiḥ¹
Dative कुष्ठाय
kuṣṭhāya
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठेभ्यः
kuṣṭhebhyaḥ
Ablative कुष्ठात्
kuṣṭhāt
कुष्ठाभ्याम्
kuṣṭhābhyām
कुष्ठेभ्यः
kuṣṭhebhyaḥ
Genitive कुष्ठस्य
kuṣṭhasya
कुष्ठयोः
kuṣṭhayoḥ
कुष्ठानाम्
kuṣṭhānām
Locative कुष्ठे
kuṣṭhe
कुष्ठयोः
kuṣṭhayoḥ
कुष्ठेषु
kuṣṭheṣu
Notes
  • ¹Vedic
Descendants