कृतवत्

Hello, you have come here looking for the meaning of the word कृतवत्. In DICTIOUS you will not only get to know all the dictionary meanings for the word कृतवत्, but we will also tell you about its etymology, its characteristics and you will know how to say कृतवत् in singular and plural. Everything you need to know about the word कृतवत् you have here. The definition of the word कृतवत् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofकृतवत्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

कृत (kṛtá) +‎ -वत् (-vat).

Pronunciation

Participle

कृतवत् (kṛtávat) past active participle (root कृ)

  1. one who has done or made anything

Declension

Masculine vat-stem declension of कृतवत् (kṛtávat)
Singular Dual Plural
Nominative कृतवान्
kṛtávān
कृतवन्तौ / कृतवन्ता¹
kṛtávantau / kṛtávantā¹
कृतवन्तः
kṛtávantaḥ
Vocative कृतवन् / कृतवः²
kṛ́tavan / kṛ́tavaḥ²
कृतवन्तौ / कृतवन्ता¹
kṛ́tavantau / kṛ́tavantā¹
कृतवन्तः
kṛ́tavantaḥ
Accusative कृतवन्तम्
kṛtávantam
कृतवन्तौ / कृतवन्ता¹
kṛtávantau / kṛtávantā¹
कृतवतः
kṛtávataḥ
Instrumental कृतवता
kṛtávatā
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भिः
kṛtávadbhiḥ
Dative कृतवते
kṛtávate
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भ्यः
kṛtávadbhyaḥ
Ablative कृतवतः
kṛtávataḥ
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भ्यः
kṛtávadbhyaḥ
Genitive कृतवतः
kṛtávataḥ
कृतवतोः
kṛtávatoḥ
कृतवताम्
kṛtávatām
Locative कृतवति
kṛtávati
कृतवतोः
kṛtávatoḥ
कृतवत्सु
kṛtávatsu
Notes
  • ¹Vedic
  • ²Rigvedic
Feminine ī-stem declension of कृतवती (kṛtávatī)
Singular Dual Plural
Nominative कृतवती
kṛtávatī
कृतवत्यौ / कृतवती¹
kṛtávatyau / kṛtávatī¹
कृतवत्यः / कृतवतीः¹
kṛtávatyaḥ / kṛtávatīḥ¹
Vocative कृतवति
kṛ́tavati
कृतवत्यौ / कृतवती¹
kṛ́tavatyau / kṛ́tavatī¹
कृतवत्यः / कृतवतीः¹
kṛ́tavatyaḥ / kṛ́tavatīḥ¹
Accusative कृतवतीम्
kṛtávatīm
कृतवत्यौ / कृतवती¹
kṛtávatyau / kṛtávatī¹
कृतवतीः
kṛtávatīḥ
Instrumental कृतवत्या
kṛtávatyā
कृतवतीभ्याम्
kṛtávatībhyām
कृतवतीभिः
kṛtávatībhiḥ
Dative कृतवत्यै
kṛtávatyai
कृतवतीभ्याम्
kṛtávatībhyām
कृतवतीभ्यः
kṛtávatībhyaḥ
Ablative कृतवत्याः / कृतवत्यै²
kṛtávatyāḥ / kṛtávatyai²
कृतवतीभ्याम्
kṛtávatībhyām
कृतवतीभ्यः
kṛtávatībhyaḥ
Genitive कृतवत्याः / कृतवत्यै²
kṛtávatyāḥ / kṛtávatyai²
कृतवत्योः
kṛtávatyoḥ
कृतवतीनाम्
kṛtávatīnām
Locative कृतवत्याम्
kṛtávatyām
कृतवत्योः
kṛtávatyoḥ
कृतवतीषु
kṛtávatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter vat-stem declension of कृतवत् (kṛtávat)
Singular Dual Plural
Nominative कृतवत्
kṛtávat
कृतवती
kṛtávatī
कृतवन्ति
kṛtávanti
Vocative कृतवत्
kṛ́tavat
कृतवती
kṛ́tavatī
कृतवन्ति
kṛ́tavanti
Accusative कृतवत्
kṛtávat
कृतवती
kṛtávatī
कृतवन्ति
kṛtávanti
Instrumental कृतवता
kṛtávatā
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भिः
kṛtávadbhiḥ
Dative कृतवते
kṛtávate
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भ्यः
kṛtávadbhyaḥ
Ablative कृतवतः
kṛtávataḥ
कृतवद्भ्याम्
kṛtávadbhyām
कृतवद्भ्यः
kṛtávadbhyaḥ
Genitive कृतवतः
kṛtávataḥ
कृतवतोः
kṛtávatoḥ
कृतवताम्
kṛtávatām
Locative कृतवति
kṛtávati
कृतवतोः
kṛtávatoḥ
कृतवत्सु
kṛtávatsu

References