क्रीडनक

Hello, you have come here looking for the meaning of the word क्रीडनक. In DICTIOUS you will not only get to know all the dictionary meanings for the word क्रीडनक, but we will also tell you about its etymology, its characteristics and you will know how to say क्रीडनक in singular and plural. Everything you need to know about the word क्रीडनक you have here. The definition of the word क्रीडनक will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofक्रीडनक, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

क्रीडन (krīḍana, playing) +‎ -अक (-aka)

Pronunciation

Noun

क्रीडनक (krīḍanaka) stemn or m

  1. toy, plaything
  2. doll

Declension

Neuter a-stem declension of क्रीडनक (krīḍanaka)
Singular Dual Plural
Nominative क्रीडनकम्
krīḍanakam
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Vocative क्रीडनक
krīḍanaka
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Accusative क्रीडनकम्
krīḍanakam
क्रीडनके
krīḍanake
क्रीडनकानि / क्रीडनका¹
krīḍanakāni / krīḍanakā¹
Instrumental क्रीडनकेन
krīḍanakena
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकैः / क्रीडनकेभिः¹
krīḍanakaiḥ / krīḍanakebhiḥ¹
Dative क्रीडनकाय
krīḍanakāya
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Ablative क्रीडनकात्
krīḍanakāt
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Genitive क्रीडनकस्य
krīḍanakasya
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकानाम्
krīḍanakānām
Locative क्रीडनके
krīḍanake
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकेषु
krīḍanakeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of क्रीडनक (krīḍanaka)
Singular Dual Plural
Nominative क्रीडनकः
krīḍanakaḥ
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकाः / क्रीडनकासः¹
krīḍanakāḥ / krīḍanakāsaḥ¹
Vocative क्रीडनक
krīḍanaka
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकाः / क्रीडनकासः¹
krīḍanakāḥ / krīḍanakāsaḥ¹
Accusative क्रीडनकम्
krīḍanakam
क्रीडनकौ / क्रीडनका¹
krīḍanakau / krīḍanakā¹
क्रीडनकान्
krīḍanakān
Instrumental क्रीडनकेन
krīḍanakena
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकैः / क्रीडनकेभिः¹
krīḍanakaiḥ / krīḍanakebhiḥ¹
Dative क्रीडनकाय
krīḍanakāya
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Ablative क्रीडनकात्
krīḍanakāt
क्रीडनकाभ्याम्
krīḍanakābhyām
क्रीडनकेभ्यः
krīḍanakebhyaḥ
Genitive क्रीडनकस्य
krīḍanakasya
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकानाम्
krīḍanakānām
Locative क्रीडनके
krīḍanake
क्रीडनकयोः
krīḍanakayoḥ
क्रीडनकेषु
krīḍanakeṣu
Notes
  • ¹Vedic

Descendants

  • Sindhi: रांडीको (a toy)

References