क्षाम

Hello, you have come here looking for the meaning of the word क्षाम. In DICTIOUS you will not only get to know all the dictionary meanings for the word क्षाम, but we will also tell you about its etymology, its characteristics and you will know how to say क्षाम in singular and plural. Everything you need to know about the word क्षाम you have here. The definition of the word क्षाम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofक्षाम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root क्षै (kṣai, to burn).

Pronunciation

Adjective

क्षाम (kṣāma) stem

  1. burning to ashes, charring
  2. scorched, singed
  3. dried up, emaciated, wasted, thin, slim, slender
  4. (esp. of the voice) weak, debilitated, infirm, slight

Declension

Masculine a-stem declension of क्षाम
Nom. sg. क्षामः (kṣāmaḥ)
Gen. sg. क्षामस्य (kṣāmasya)
Singular Dual Plural
Nominative क्षामः (kṣāmaḥ) क्षामौ (kṣāmau) क्षामाः (kṣāmāḥ)
Vocative क्षाम (kṣāma) क्षामौ (kṣāmau) क्षामाः (kṣāmāḥ)
Accusative क्षामम् (kṣāmam) क्षामौ (kṣāmau) क्षामान् (kṣāmān)
Instrumental क्षामेन (kṣāmena) क्षामाभ्याम् (kṣāmābhyām) क्षामैः (kṣāmaiḥ)
Dative क्षामाय (kṣāmāya) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
Ablative क्षामात् (kṣāmāt) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
Genitive क्षामस्य (kṣāmasya) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
Locative क्षामे (kṣāme) क्षामयोः (kṣāmayoḥ) क्षामेषु (kṣāmeṣu)
Feminine ā-stem declension of क्षाम
Nom. sg. क्षामा (kṣāmā)
Gen. sg. क्षामायाः (kṣāmāyāḥ)
Singular Dual Plural
Nominative क्षामा (kṣāmā) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
Vocative क्षामे (kṣāme) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
Accusative क्षामाम् (kṣāmām) क्षामे (kṣāme) क्षामाः (kṣāmāḥ)
Instrumental क्षामया (kṣāmayā) क्षामाभ्याम् (kṣāmābhyām) क्षामाभिः (kṣāmābhiḥ)
Dative क्षामायै (kṣāmāyai) क्षामाभ्याम् (kṣāmābhyām) क्षामाभ्यः (kṣāmābhyaḥ)
Ablative क्षामायाः (kṣāmāyāḥ) क्षामाभ्याम् (kṣāmābhyām) क्षामाभ्यः (kṣāmābhyaḥ)
Genitive क्षामायाः (kṣāmāyāḥ) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
Locative क्षामायाम् (kṣāmāyām) क्षामयोः (kṣāmayoḥ) क्षामासु (kṣāmāsu)
Neuter a-stem declension of क्षाम
Nom. sg. क्षामम् (kṣāmam)
Gen. sg. क्षामस्य (kṣāmasya)
Singular Dual Plural
Nominative क्षामम् (kṣāmam) क्षामे (kṣāme) क्षामानि (kṣāmāni)
Vocative क्षाम (kṣāma) क्षामे (kṣāme) क्षामानि (kṣāmāni)
Accusative क्षामम् (kṣāmam) क्षामे (kṣāme) क्षामानि (kṣāmāni)
Instrumental क्षामेन (kṣāmena) क्षामाभ्याम् (kṣāmābhyām) क्षामैः (kṣāmaiḥ)
Dative क्षामाय (kṣāmāya) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
Ablative क्षामात् (kṣāmāt) क्षामाभ्याम् (kṣāmābhyām) क्षामेभ्यः (kṣāmebhyaḥ)
Genitive क्षामस्य (kṣāmasya) क्षामयोः (kṣāmayoḥ) क्षामानाम् (kṣāmānām)
Locative क्षामे (kṣāme) क्षामयोः (kṣāmayoḥ) क्षामेषु (kṣāmeṣu)

References