क्षिति

Hello, you have come here looking for the meaning of the word क्षिति. In DICTIOUS you will not only get to know all the dictionary meanings for the word क्षिति, but we will also tell you about its etymology, its characteristics and you will know how to say क्षिति in singular and plural. Everything you need to know about the word क्षिति you have here. The definition of the word क्षिति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofक्षिति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology 1

From Proto-Indo-Aryan *gẓʰítiṣ, from Proto-Indo-Iranian *gžʰítiš, from Proto-Indo-European *dʰgʷʰítis (perishing, decrease). Cognate with Ancient Greek φθίσις (phthísis, decrease, emaciation), Latin sitis (thirst).

Pronunciation

Noun

क्षिति (kṣíti) stemf

  1. wane, perishing, destruction, ruin
Declension
Feminine i-stem declension of क्षिति (kṣíti)
Singular Dual Plural
Nominative क्षितिः
kṣítiḥ
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Vocative क्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusative क्षितिम्
kṣítim
क्षिती
kṣítī
क्षितीः
kṣítīḥ
Instrumental क्षित्या / क्षिती¹
kṣítyā / kṣítī¹
क्षितिभ्याम्
kṣítibhyām
क्षितिभिः
kṣítibhiḥ
Dative क्षितये / क्षित्यै² / क्षिती¹
kṣítaye / kṣítyai² / kṣítī¹
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Ablative क्षितेः / क्षित्याः² / क्षित्यै³
kṣíteḥ / kṣítyāḥ² / kṣítyai³
क्षितिभ्याम्
kṣítibhyām
क्षितिभ्यः
kṣítibhyaḥ
Genitive क्षितेः / क्षित्याः² / क्षित्यै³
kṣíteḥ / kṣítyāḥ² / kṣítyai³
क्षित्योः
kṣítyoḥ
क्षितीनाम्
kṣítīnām
Locative क्षितौ / क्षित्याम्² / क्षिता¹
kṣítau / kṣítyām² / kṣítā¹
क्षित्योः
kṣítyoḥ
क्षितिषु
kṣítiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Related terms

Etymology 2

From Proto-Indo-Aryan *ṭṣítiṣ, from Proto-Indo-Iranian *ćšítiš, from Proto-Indo-European *tḱí-ti-s, from *tḱey- (to settle, live). Cognate with Ancient Greek κτίσις (ktísis, founding, setting), Avestan 𐬱𐬌𐬙𐬌 (šiti).

Pronunciation

Noun

क्षिति (kṣití) stemf

  1. abode, dwelling, habitation
  2. the Earth
Declension
Feminine i-stem declension of क्षिति (kṣití)
Singular Dual Plural
Nominative क्षितिः
kṣitíḥ
क्षिती
kṣitī́
क्षितयः
kṣitáyaḥ
Vocative क्षिते
kṣíte
क्षिती
kṣítī
क्षितयः
kṣítayaḥ
Accusative क्षितिम्
kṣitím
क्षिती
kṣitī́
क्षितीः
kṣitī́ḥ
Instrumental क्षित्या / क्षिती¹
kṣityā́ / kṣitī́¹
क्षितिभ्याम्
kṣitíbhyām
क्षितिभिः
kṣitíbhiḥ
Dative क्षितये / क्षित्यै² / क्षिती¹
kṣitáye / kṣityaí² / kṣitī́¹
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Ablative क्षितेः / क्षित्याः² / क्षित्यै³
kṣitéḥ / kṣityā́ḥ² / kṣityaí³
क्षितिभ्याम्
kṣitíbhyām
क्षितिभ्यः
kṣitíbhyaḥ
Genitive क्षितेः / क्षित्याः² / क्षित्यै³
kṣitéḥ / kṣityā́ḥ² / kṣityaí³
क्षित्योः
kṣityóḥ
क्षितीनाम्
kṣitīnā́m
Locative क्षितौ / क्षित्याम्² / क्षिता¹
kṣitaú / kṣityā́m² / kṣitā́¹
क्षित्योः
kṣityóḥ
क्षितिषु
kṣitíṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas
Descendants

References