गणयति

Hello, you have come here looking for the meaning of the word गणयति. In DICTIOUS you will not only get to know all the dictionary meanings for the word गणयति, but we will also tell you about its etymology, its characteristics and you will know how to say गणयति in singular and plural. Everything you need to know about the word गणयति you have here. The definition of the word गणयति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofगणयति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From the root गण् (gaṇ) +‎ -अयति (-ayati)

Pronunciation

Verb

गणयति (gaṇayati) third-singular indicative (class 10, type P, present, root गण्)

  1. count, number, enumerate, sum up, add up, reckon, calculate, compute, take into account
  2. collect into one series
  3. esteem, think worth, value at
  4. consider, regard as, enumerate among (with loc.)
  5. ascribe, attribute to (with loc.)
  6. attend to, take notice of
  7. (with a negative particle) not care about, leave unnoticed
    गणयति मृत्युम्
    na gaṇayati mṛtyum
    he does not care for death

Conjugation

Forms of Sanskrit verbs are numerous and complicated. The following conjugation shows only a subset of all forms and should be treated as a guide.

Nonfinite Forms: गणयितुम् (gaṇáyitum)
Undeclinable
Infinitive गणयितुम्
gaṇáyitum
Gerund गणित्वा
gaṇitvā́
Participles
Masculine/Neuter Gerundive गणयितव्य / गणनीय
gaṇayitavyà / gaṇanī́ya
Feminine Gerundive गणयितव्या / गणनीया
gaṇayitavyā̀ / gaṇanī́yā
Masculine/Neuter Past Passive Participle गणित
gaṇitá
Feminine Past Passive Participle गणिता
gaṇitā́
Masculine/Neuter Past Active Participle गणितवत्
gaṇitávat
Feminine Past Active Participle गणितवती
gaṇitávatī
Present: गणयति (gaṇáyati), गणयते (gaṇáyate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयति
gaṇáyati
गणयतः
gaṇáyataḥ
गणयन्ति
gaṇáyanti
गणयते
gaṇáyate
गणयेते
gaṇáyete
गणयन्ते
gaṇáyante
Second गणयसि
gaṇáyasi
गणयथः
gaṇáyathaḥ
गणयथ
gaṇáyatha
गणयसे
gaṇáyase
गणयेथे
gaṇáyethe
गणयध्वे
gaṇáyadhve
First गणयामि
gaṇáyāmi
गणयावः
gaṇáyāvaḥ
गणयामः / गणयामसि¹
gaṇáyāmaḥ / gaṇáyāmasi¹
गणये
gaṇáye
गणयावहे
gaṇáyāvahe
गणयामहे
gaṇáyāmahe
Imperative
Third गणयतु
gaṇáyatu
गणयताम्
gaṇáyatām
गणयन्तु
gaṇáyantu
गणयताम्
gaṇáyatām
गणयेताम्
gaṇáyetām
गणयन्ताम्
gaṇáyantām
Second गणय
gaṇáya
गणयतम्
gaṇáyatam
गणयत
gaṇáyata
गणयस्व
gaṇáyasva
गणयेथाम्
gaṇáyethām
गणयध्वम्
gaṇáyadhvam
First गणयानि
gaṇáyāni
गणयाव
gaṇáyāva
गणयाम
gaṇáyāma
गणयै
gaṇáyai
गणयावहै
gaṇáyāvahai
गणयामहै
gaṇáyāmahai
Optative/Potential
Third गणयेत्
gaṇáyet
गणयेताम्
gaṇáyetām
गणयेयुः
gaṇáyeyuḥ
गणयेत
gaṇáyeta
गणयेयाताम्
gaṇáyeyātām
गणयेरन्
gaṇáyeran
Second गणयेः
gaṇáyeḥ
गणयेतम्
gaṇáyetam
गणयेत
gaṇáyeta
गणयेथाः
gaṇáyethāḥ
गणयेयाथाम्
gaṇáyeyāthām
गणयेध्वम्
gaṇáyedhvam
First गणयेयम्
gaṇáyeyam
गणयेव
gaṇáyeva
गणयेम
gaṇáyema
गणयेय
gaṇáyeya
गणयेवहि
gaṇáyevahi
गणयेमहि
gaṇáyemahi
Subjunctive
Third गणयात् / गणयाति
gaṇáyāt / gaṇáyāti
गणयातः
gaṇáyātaḥ
गणयान्
gaṇáyān
गणयाते / गणयातै
gaṇáyāte / gaṇáyātai
गणयैते
gaṇáyaite
गणयन्त / गणयान्तै
gaṇáyanta / gaṇáyāntai
Second गणयाः / गणयासि
gaṇáyāḥ / gaṇáyāsi
गणयाथः
gaṇáyāthaḥ
गणयाथ
gaṇáyātha
गणयासे / गणयासै
gaṇáyāse / gaṇáyāsai
गणयैथे
gaṇáyaithe
गणयाध्वै
gaṇáyādhvai
First गणयानि
gaṇáyāni
गणयाव
gaṇáyāva
गणयाम
gaṇáyāma
गणयै
gaṇáyai
गणयावहै
gaṇáyāvahai
गणयामहै
gaṇáyāmahai
Participles
गणयत्
gaṇáyat
गणयमान / गणयान²
gaṇáyamāna / gaṇayāna²
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
  • ²Later Sanskrit
Imperfect: अगणयत् (ágaṇayat), अगणयत (ágaṇayata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयत्
ágaṇayat
अगणयताम्
ágaṇayatām
अगणयन्
ágaṇayan
अगणयत
ágaṇayata
अगणयेताम्
ágaṇayetām
अगणयन्त
ágaṇayanta
Second अगणयः
ágaṇayaḥ
अगणयतम्
ágaṇayatam
अगणयत
ágaṇayata
अगणयथाः
ágaṇayathāḥ
अगणयेथाम्
ágaṇayethām
अगणयध्वम्
ágaṇayadhvam
First अगणयम्
ágaṇayam
अगणयाव
ágaṇayāva
अगणयाम
ágaṇayāma
अगणये
ágaṇaye
अगणयावहि
ágaṇayāvahi
अगणयामहि
ágaṇayāmahi
Future: गणयिष्यति (gaṇayiṣyáti), गणयिष्यते (gaṇayiṣyáte)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयिष्यति
gaṇayiṣyáti
गणयिष्यतः
gaṇayiṣyátaḥ
गणयिष्यन्ति
gaṇayiṣyánti
गणयिष्यते
gaṇayiṣyáte
गणयिष्येते
gaṇayiṣyéte
गणयिष्यन्ते
gaṇayiṣyánte
Second गणयिष्यसि
gaṇayiṣyási
गणयिष्यथः
gaṇayiṣyáthaḥ
गणयिष्यथ
gaṇayiṣyátha
गणयिष्यसे
gaṇayiṣyáse
गणयिष्येथे
gaṇayiṣyéthe
गणयिष्यध्वे
gaṇayiṣyádhve
First गणयिष्यामि
gaṇayiṣyā́mi
गणयिष्यावः
gaṇayiṣyā́vaḥ
गणयिष्यामः / गणयिष्यामसि¹
gaṇayiṣyā́maḥ / gaṇayiṣyā́masi¹
गणयिष्ये
gaṇayiṣyé
गणयिष्यावहे
gaṇayiṣyā́vahe
गणयिष्यामहे
gaṇayiṣyā́mahe
Participles
गणयिष्यत्
gaṇayiṣyát
गणयिष्यमाण
gaṇayiṣyámāṇa
Notes
  • ¹Vedic
Conditional: अगणयिष्यत् (ágaṇayiṣyat), अगणयिष्यत (ágaṇayiṣyata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अगणयिष्यत्
ágaṇayiṣyat
अगणयिष्यताम्
ágaṇayiṣyatām
अगणयिष्यन्
ágaṇayiṣyan
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्येताम्
ágaṇayiṣyetām
अगणयिष्यन्त
ágaṇayiṣyanta
Second अगणयिष्यः
ágaṇayiṣyaḥ
अगणयिष्यतम्
ágaṇayiṣyatam
अगणयिष्यत
ágaṇayiṣyata
अगणयिष्यथाः
ágaṇayiṣyathāḥ
अगणयिष्येथाम्
ágaṇayiṣyethām
अगणयिष्यध्वम्
ágaṇayiṣyadhvam
First अगणयिष्यम्
ágaṇayiṣyam
अगणयिष्याव
ágaṇayiṣyāva
अगणयिष्याम
ágaṇayiṣyāma
अगणयिष्ये
ágaṇayiṣye
अगणयिष्यावहि
ágaṇayiṣyāvahi
अगणयिष्यामहि
ágaṇayiṣyāmahi
Benedictive/Precative: गण्यात् (gaṇyā́t) or गण्याः (gaṇyā́ḥ), गणयिषीष्ट (gaṇayiṣīṣṭá)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Optative/Potential
Third गण्यात् / गण्याः¹
gaṇyā́t / gaṇyā́ḥ¹
गण्यास्ताम्
gaṇyā́stām
गण्यासुः
gaṇyā́suḥ
गणयिषीष्ट
gaṇayiṣīṣṭá
गणयिषीयास्ताम्²
gaṇayiṣīyā́stām²
गणयिषीरन्
gaṇayiṣīrán
Second गण्याः
gaṇyā́ḥ
गण्यास्तम्
gaṇyā́stam
गण्यास्त
gaṇyā́sta
गणयिषीष्ठाः
gaṇayiṣīṣṭhā́ḥ
गणयिषीयास्थाम्²
gaṇayiṣīyā́sthām²
गणयिषीढ्वम्
gaṇayiṣīḍhvám
First गण्यासम्
gaṇyā́sam
गण्यास्व
gaṇyā́sva
गण्यास्म
gaṇyā́sma
गणयिषीय
gaṇayiṣīyá
गणयिषीवहि
gaṇayiṣīváhi
गणयिषीमहि
gaṇayiṣīmáhi
Notes
  • ¹Vedic
  • ²Uncertain
Perfect: गणयामास (gaṇayā́mā́sa) or गणयांचकार (gaṇayā́ṃcakā́ra), गणयांचक्रे (gaṇayā́ṃcakré)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third गणयामास / गणयांचकार
gaṇayā́mā́sa / gaṇayā́ṃcakā́ra
गणयामासतुः / गणयांचक्रतुः
gaṇayā́māsátuḥ / gaṇayā́ṃcakrátuḥ
गणयामासुः / गणयांचक्रुः
gaṇayā́māsúḥ / gaṇayā́ṃcakrúḥ
गणयांचक्रे
gaṇayā́ṃcakré
गणयांचक्राते
gaṇayā́ṃcakrā́te
गणयांचक्रिरे
gaṇayā́ṃcakriré
Second गणयामासिथ / गणयांचकर्थ
gaṇayā́mā́sitha / gaṇayā́ṃcakártha
गणयामासथुः / गणयांचक्रथुः
gaṇayā́māsáthuḥ / gaṇayā́ṃcakráthuḥ
गणयामास / गणयांचक्र
gaṇayā́māsá / gaṇayā́ṃcakrá
गणयांचकृषे
gaṇayā́ṃcakṛṣé
गणयांचक्राथे
gaṇayā́ṃcakrā́the
गणयांचकृध्वे
gaṇayā́ṃcakṛdhvé
First गणयामास / गणयांचकर
gaṇayā́mā́sa / gaṇayā́ṃcakára
गणयामासिव / गणयांचकृव
gaṇayā́māsivá / gaṇayā́ṃcakṛvá
गणयामासिम / गणयांचकृम
gaṇayā́māsimá / gaṇayā́ṃcakṛmá
गणयांचक्रे
gaṇayā́ṃcakré
गणयांचकृवहे
gaṇayā́ṃcakṛváhe
गणयांचकृमहे
gaṇayā́ṃcakṛmáhe
Participles
गणयामासिवांस् / गणयांचकृवांस्
gaṇayā́māsivā́ṃs / gaṇayā́ṃcakṛvā́ṃs
गणयांचक्राण
gaṇayā́ṃcakrāṇá

Descendants

  • Dardic:
    • Dameli: gaṇ
    • Kalami: gän
    • Kashmiri: (gaṇṇo)
    • Proto-Nuristani:
  • Pali: gaṇeti
  • Prakrit: 𑀕𑀡𑁂𑀇 (gaṇei), 𑀕𑀡𑀇 (gaṇaï) (see there for further descendants)
  • Tamil: கணி (kaṇi)

References