गौतम

Hello, you have come here looking for the meaning of the word गौतम. In DICTIOUS you will not only get to know all the dictionary meanings for the word गौतम, but we will also tell you about its etymology, its characteristics and you will know how to say गौतम in singular and plural. Everything you need to know about the word गौतम you have here. The definition of the word गौतम will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofगौतम, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of गोतम (gotama, largest cow).

Pronunciation

Adjective

गौतम (gautamá) stem

  1. relating to Gotama

Declension

Masculine a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमः
gautamáḥ
गौतमौ / गौतमा¹
gautamaú / gautamā́¹
गौतमाः / गौतमासः¹
gautamā́ḥ / gautamā́saḥ¹
Vocative गौतम
gaútama
गौतमौ / गौतमा¹
gaútamau / gaútamā¹
गौतमाः / गौतमासः¹
gaútamāḥ / gaútamāsaḥ¹
Accusative गौतमम्
gautamám
गौतमौ / गौतमा¹
gautamaú / gautamā́¹
गौतमान्
gautamā́n
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of गौतमी (gautamī́)
Singular Dual Plural
Nominative गौतमी
gautamī́
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतम्यः / गौतमीः¹
gautamyàḥ / gautamī́ḥ¹
Vocative गौतमि
gaútami
गौतम्यौ / गौतमी¹
gaútamyau / gaútamī¹
गौतम्यः / गौतमीः¹
gaútamyaḥ / gaútamīḥ¹
Accusative गौतमीम्
gautamī́m
गौतम्यौ / गौतमी¹
gautamyaù / gautamī́¹
गौतमीः
gautamī́ḥ
Instrumental गौतम्या
gautamyā́
गौतमीभ्याम्
gautamī́bhyām
गौतमीभिः
gautamī́bhiḥ
Dative गौतम्यै
gautamyaí
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Ablative गौतम्याः / गौतम्यै²
gautamyā́ḥ / gautamyaí²
गौतमीभ्याम्
gautamī́bhyām
गौतमीभ्यः
gautamī́bhyaḥ
Genitive गौतम्याः / गौतम्यै²
gautamyā́ḥ / gautamyaí²
गौतम्योः
gautamyóḥ
गौतमीनाम्
gautamī́nām
Locative गौतम्याम्
gautamyā́m
गौतम्योः
gautamyóḥ
गौतमीषु
gautamī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of गौतम (gautamá)
Singular Dual Plural
Nominative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Vocative गौतम
gaútama
गौतमे
gaútame
गौतमानि / गौतमा¹
gaútamāni / gaútamā¹
Accusative गौतमम्
gautamám
गौतमे
gautamé
गौतमानि / गौतमा¹
gautamā́ni / gautamā́¹
Instrumental गौतमेन
gautaména
गौतमाभ्याम्
gautamā́bhyām
गौतमैः / गौतमेभिः¹
gautamaíḥ / gautamébhiḥ¹
Dative गौतमाय
gautamā́ya
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Ablative गौतमात्
gautamā́t
गौतमाभ्याम्
gautamā́bhyām
गौतमेभ्यः
gautamébhyaḥ
Genitive गौतमस्य
gautamásya
गौतमयोः
gautamáyoḥ
गौतमानाम्
gautamā́nām
Locative गौतमे
gautamé
गौतमयोः
gautamáyoḥ
गौतमेषु
gautaméṣu
Notes
  • ¹Vedic

Proper noun

गौतम (gautama) stemm

  1. Gautama, husband of Ahalya and one of the Saptarshis.

Declension

Masculine a-stem declension of गौतम (gautama)
Singular Dual Plural
Nominative गौतमः
gautamaḥ
गौतमौ
gautamau
गौतमाः
gautamāḥ
Vocative गौतम
gautama
गौतमौ
gautamau
गौतमाः
gautamāḥ
Accusative गौतमम्
gautamam
गौतमौ
gautamau
गौतमान्
gautamān
Instrumental गौतमेन
gautamena
गौतमाभ्याम्
gautamābhyām
गौतमैः
gautamaiḥ
Dative गौतमाय
gautamāya
गौतमाभ्याम्
gautamābhyām
गौतमेभ्यः
gautamebhyaḥ
Ablative गौतमात्
gautamāt
गौतमाभ्याम्
gautamābhyām
गौतमेभ्यः
gautamebhyaḥ
Genitive गौतमस्य
gautamasya
गौतमयोः
gautamayoḥ
गौतमानाम्
gautamānām
Locative गौतमे
gautame
गौतमयोः
gautamayoḥ
गौतमेषु
gautameṣu

References