चक्षति

Hello, you have come here looking for the meaning of the word चक्षति. In DICTIOUS you will not only get to know all the dictionary meanings for the word चक्षति, but we will also tell you about its etymology, its characteristics and you will know how to say चक्षति in singular and plural. Everything you need to know about the word चक्षति you have here. The definition of the word चक्षति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचक्षति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *kʷeḱ- (to see, look).

Pronunciation

Verb

चक्षति (cakṣati) third-singular indicative (root चक्ष्)

  1. to appear, become visible
  2. to see, look at, observe, notice
  3. to taste

Conjugation

Present: चक्षति (cakṣati), चक्षते (cakṣate)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third चक्षति
cakṣati
चक्षतः
cakṣataḥ
चक्षन्ति
cakṣanti
चक्षते
cakṣate
चक्षेते
cakṣete
चक्षन्ते
cakṣante
Second चक्षसि
cakṣasi
चक्षथः
cakṣathaḥ
चक्षथ
cakṣatha
चक्षसे
cakṣase
चक्षेथे
cakṣethe
चक्षध्वे
cakṣadhve
First चक्षामि
cakṣāmi
चक्षावः
cakṣāvaḥ
चक्षामः / चक्षामसि¹
cakṣāmaḥ / cakṣāmasi¹
चक्षे
cakṣe
चक्षावहे
cakṣāvahe
चक्षामहे
cakṣāmahe
Imperative
Third चक्षतु
cakṣatu
चक्षताम्
cakṣatām
चक्षन्तु
cakṣantu
चक्षताम्
cakṣatām
चक्षेताम्
cakṣetām
चक्षन्ताम्
cakṣantām
Second चक्ष
cakṣa
चक्षतम्
cakṣatam
चक्षत
cakṣata
चक्षस्व
cakṣasva
चक्षेथाम्
cakṣethām
चक्षध्वम्
cakṣadhvam
First चक्षाणि
cakṣāṇi
चक्षाव
cakṣāva
चक्षाम
cakṣāma
चक्षै
cakṣai
चक्षावहै
cakṣāvahai
चक्षामहै
cakṣāmahai
Optative/Potential
Third चक्षेत्
cakṣet
चक्षेताम्
cakṣetām
चक्षेयुः
cakṣeyuḥ
चक्षेत
cakṣeta
चक्षेयाताम्
cakṣeyātām
चक्षेरन्
cakṣeran
Second चक्षेः
cakṣeḥ
चक्षेतम्
cakṣetam
चक्षेत
cakṣeta
चक्षेथाः
cakṣethāḥ
चक्षेयाथाम्
cakṣeyāthām
चक्षेध्वम्
cakṣedhvam
First चक्षेयम्
cakṣeyam
चक्षेव
cakṣeva
चक्षेम
cakṣema
चक्षेय
cakṣeya
चक्षेवहि
cakṣevahi
चक्षेमहि
cakṣemahi
Subjunctive
Third चक्षात् / चक्षाति
cakṣāt / cakṣāti
चक्षातः
cakṣātaḥ
चक्षान्
cakṣān
चक्षाते / चक्षातै
cakṣāte / cakṣātai
चक्षैते
cakṣaite
चक्षन्त / चक्षान्तै
cakṣanta / cakṣāntai
Second चक्षाः / चक्षासि
cakṣāḥ / cakṣāsi
चक्षाथः
cakṣāthaḥ
चक्षाथ
cakṣātha
चक्षासे / चक्षासै
cakṣāse / cakṣāsai
चक्षैथे
cakṣaithe
चक्षाध्वै
cakṣādhvai
First चक्षाणि
cakṣāṇi
चक्षाव
cakṣāva
चक्षाम
cakṣāma
चक्षै
cakṣai
चक्षावहै
cakṣāvahai
चक्षामहै
cakṣāmahai
Participles
चक्षत्
cakṣat
चक्षमाण
cakṣamāṇa
Notes
  • The subjunctive is only used in Vedic Sanskrit.
  • ¹Vedic
Imperfect: अचक्षत् (acakṣat), अचक्षत (acakṣata)
Active Mediopassive
Singular Dual Plural Singular Dual Plural
Indicative
Third अचक्षत्
acakṣat
अचक्षताम्
acakṣatām
अचक्षन्
acakṣan
अचक्षत
acakṣata
अचक्षेताम्
acakṣetām
अचक्षन्त
acakṣanta
Second अचक्षः
acakṣaḥ
अचक्षतम्
acakṣatam
अचक्षत
acakṣata
अचक्षथाः
acakṣathāḥ
अचक्षेथाम्
acakṣethām
अचक्षध्वम्
acakṣadhvam
First अचक्षम्
acakṣam
अचक्षाव
acakṣāva
अचक्षाम
acakṣāma
अचक्षे
acakṣe
अचक्षावहि
acakṣāvahi
अचक्षामहि
acakṣāmahi

References