चतुर्थ

Hello, you have come here looking for the meaning of the word चतुर्थ. In DICTIOUS you will not only get to know all the dictionary meanings for the word चतुर्थ, but we will also tell you about its etymology, its characteristics and you will know how to say चतुर्थ in singular and plural. Everything you need to know about the word चतुर्थ you have here. The definition of the word चतुर्थ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचतुर्थ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit चतुर्थ (caturtha).

Pronunciation

  • (Delhi Hindi) IPA(key): /t͡ʃə.t̪ʊɾt̪ʰ/,

Adjective

चतुर्थ (caturth) (indeclinable)

  1. (literary) fourth
    Synonym: चौथा (cauthā)

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
 ←  3
4
5  → 
    Cardinal: चतुर् (catur)
    Ordinal: चतुर्थ (caturtha), तुरीय (turīya)
    Adverbial: चतुस् (catus)

Etymology

Inherited from Proto-Indo-European *kʷetwr̥-th₂ó-s (fourth) from *kʷetwóres (four). Cognate with Ancient Greek τέτᾰρτος (tétartos), Proto-Germanic *fedurþô (whence English fourth), Latin quārtus, Old East Slavic четвьртъ (četvĭrtŭ).

Pronunciation

Adjective

चतुर्थ (caturtha) stem

  1. fourth
    • c. 1200 BCE – 1000 BCE, Atharvaveda 15.13:
      तद्यस्यैवं विद्वान् व्रात्यश्चतुर्थीं रात्रिमतिथिर्गृहे वसति । ये पुण्यानां पुण्या लोकास्तान् एव तेनाव रुन्धे ॥
      tadyasyaivaṃ vidvān vrātyaścaturthīṃ rātrimatithirgṛhe vasati . ye puṇyānāṃ puṇyā lokāstān eva tenāva rundhe .
      He in whose house the wise Vrātya abides on the fourth night secures for himself thereby the holy realms of the Holy.

Declension

Masculine a-stem declension of चतुर्थ (caturthá)
Singular Dual Plural
Nominative चतुर्थः
caturtháḥ
चतुर्थौ / चतुर्था¹
caturthaú / caturthā́¹
चतुर्थाः / चतुर्थासः¹
caturthā́ḥ / caturthā́saḥ¹
Vocative चतुर्थ
cáturtha
चतुर्थौ / चतुर्था¹
cáturthau / cáturthā¹
चतुर्थाः / चतुर्थासः¹
cáturthāḥ / cáturthāsaḥ¹
Accusative चतुर्थम्
caturthám
चतुर्थौ / चतुर्था¹
caturthaú / caturthā́¹
चतुर्थान्
caturthā́n
Instrumental चतुर्थेन
caturthéna
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थैः / चतुर्थेभिः¹
caturthaíḥ / caturthébhiḥ¹
Dative चतुर्थाय
caturthā́ya
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Ablative चतुर्थात्
caturthā́t
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Genitive चतुर्थस्य
caturthásya
चतुर्थयोः
caturtháyoḥ
चतुर्थानाम्
caturthā́nām
Locative चतुर्थे
caturthé
चतुर्थयोः
caturtháyoḥ
चतुर्थेषु
caturthéṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of चतुर्थी (caturthī́)
Singular Dual Plural
Nominative चतुर्थी
caturthī́
चतुर्थ्यौ / चतुर्थी¹
caturthyaù / caturthī́¹
चतुर्थ्यः / चतुर्थीः¹
caturthyàḥ / caturthī́ḥ¹
Vocative चतुर्थि
cáturthi
चतुर्थ्यौ / चतुर्थी¹
cáturthyau / cáturthī¹
चतुर्थ्यः / चतुर्थीः¹
cáturthyaḥ / cáturthīḥ¹
Accusative चतुर्थीम्
caturthī́m
चतुर्थ्यौ / चतुर्थी¹
caturthyaù / caturthī́¹
चतुर्थीः
caturthī́ḥ
Instrumental चतुर्थ्या
caturthyā́
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभिः
caturthī́bhiḥ
Dative चतुर्थ्यै
caturthyaí
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभ्यः
caturthī́bhyaḥ
Ablative चतुर्थ्याः / चतुर्थ्यै²
caturthyā́ḥ / caturthyaí²
चतुर्थीभ्याम्
caturthī́bhyām
चतुर्थीभ्यः
caturthī́bhyaḥ
Genitive चतुर्थ्याः / चतुर्थ्यै²
caturthyā́ḥ / caturthyaí²
चतुर्थ्योः
caturthyóḥ
चतुर्थीनाम्
caturthī́nām
Locative चतुर्थ्याम्
caturthyā́m
चतुर्थ्योः
caturthyóḥ
चतुर्थीषु
caturthī́ṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चतुर्थ (caturthá)
Singular Dual Plural
Nominative चतुर्थम्
caturthám
चतुर्थे
caturthé
चतुर्थानि / चतुर्था¹
caturthā́ni / caturthā́¹
Vocative चतुर्थ
cáturtha
चतुर्थे
cáturthe
चतुर्थानि / चतुर्था¹
cáturthāni / cáturthā¹
Accusative चतुर्थम्
caturthám
चतुर्थे
caturthé
चतुर्थानि / चतुर्था¹
caturthā́ni / caturthā́¹
Instrumental चतुर्थेन
caturthéna
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थैः / चतुर्थेभिः¹
caturthaíḥ / caturthébhiḥ¹
Dative चतुर्थाय
caturthā́ya
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Ablative चतुर्थात्
caturthā́t
चतुर्थाभ्याम्
caturthā́bhyām
चतुर्थेभ्यः
caturthébhyaḥ
Genitive चतुर्थस्य
caturthásya
चतुर्थयोः
caturtháyoḥ
चतुर्थानाम्
caturthā́nām
Locative चतुर्थे
caturthé
चतुर्थयोः
caturtháyoḥ
चतुर्थेषु
caturthéṣu
Notes
  • ¹Vedic

Descendants

Further reading