चन्द्रकान्ति

Hello, you have come here looking for the meaning of the word चन्द्रकान्ति. In DICTIOUS you will not only get to know all the dictionary meanings for the word चन्द्रकान्ति, but we will also tell you about its etymology, its characteristics and you will know how to say चन्द्रकान्ति in singular and plural. Everything you need to know about the word चन्द्रकान्ति you have here. The definition of the word चन्द्रकान्ति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचन्द्रकान्ति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Pronunciation

Noun

चन्द्रकान्ति (candrakāntif

  1. Alternative form of चंद्रकांति (candrakānti, moonlight)

Declension

Sanskrit

Alternative scripts

Etymology

From चन्द्र (candrá, moon) +‎ कान्ति (kānti, lustre).

Pronunciation

Noun

चन्द्रकान्ति (candrakānti) stemf

  1. the brilliancy or lustre of the moon, moonlight
  2. name of the moon's disc on the ninth day

Declension

Feminine i-stem declension of चन्द्रकान्ति (candrakānti)
Singular Dual Plural
Nominative चन्द्रकान्तिः
candrakāntiḥ
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Vocative चन्द्रकान्ते
candrakānte
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तयः
candrakāntayaḥ
Accusative चन्द्रकान्तिम्
candrakāntim
चन्द्रकान्ती
candrakāntī
चन्द्रकान्तीः
candrakāntīḥ
Instrumental चन्द्रकान्त्या / चन्द्रकान्ती¹
candrakāntyā / candrakāntī¹
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभिः
candrakāntibhiḥ
Dative चन्द्रकान्तये / चन्द्रकान्त्यै² / चन्द्रकान्ती¹
candrakāntaye / candrakāntyai² / candrakāntī¹
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Ablative चन्द्रकान्तेः / चन्द्रकान्त्याः² / चन्द्रकान्त्यै³
candrakānteḥ / candrakāntyāḥ² / candrakāntyai³
चन्द्रकान्तिभ्याम्
candrakāntibhyām
चन्द्रकान्तिभ्यः
candrakāntibhyaḥ
Genitive चन्द्रकान्तेः / चन्द्रकान्त्याः² / चन्द्रकान्त्यै³
candrakānteḥ / candrakāntyāḥ² / candrakāntyai³
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तीनाम्
candrakāntīnām
Locative चन्द्रकान्तौ / चन्द्रकान्त्याम्² / चन्द्रकान्ता¹
candrakāntau / candrakāntyām² / candrakāntā¹
चन्द्रकान्त्योः
candrakāntyoḥ
चन्द्रकान्तिषु
candrakāntiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas

Descendants

  • Hindi: चंद्रकांति (candrakānti) (learned)

Further reading