चात्वाल

Hello, you have come here looking for the meaning of the word चात्वाल. In DICTIOUS you will not only get to know all the dictionary meanings for the word चात्वाल, but we will also tell you about its etymology, its characteristics and you will know how to say चात्वाल in singular and plural. Everything you need to know about the word चात्वाल you have here. The definition of the word चात्वाल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचात्वाल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From an early derived form of Proto-Indo-Iranian *kanH- (to dig) + a suffix *आल (āla) of uncertain origin. Compare Avestan 𐬗𐬁𐬝 (cāt̰, a well pit), Bactrian σαδο (sado, a well), Persian چال (čâl, pit, hole).

Pronunciation

Noun

चात्वाल (cātvāla) stemm or n

  1. a hole in the ground for constructing the Uttaravedi; a trench supplying the earth for the northern alter; a hole in the ground to receive an oblation or the sacred fire
  2. Kusa grass

Declension

Masculine a-stem declension of चात्वाल (cātvāla)
Singular Dual Plural
Nominative चात्वालः
cātvālaḥ
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालाः / चात्वालासः¹
cātvālāḥ / cātvālāsaḥ¹
Vocative चात्वाल
cātvāla
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालाः / चात्वालासः¹
cātvālāḥ / cātvālāsaḥ¹
Accusative चात्वालम्
cātvālam
चात्वालौ / चात्वाला¹
cātvālau / cātvālā¹
चात्वालान्
cātvālān
Instrumental चात्वालेन
cātvālena
चात्वालाभ्याम्
cātvālābhyām
चात्वालैः / चात्वालेभिः¹
cātvālaiḥ / cātvālebhiḥ¹
Dative चात्वालाय
cātvālāya
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Ablative चात्वालात्
cātvālāt
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Genitive चात्वालस्य
cātvālasya
चात्वालयोः
cātvālayoḥ
चात्वालानाम्
cātvālānām
Locative चात्वाले
cātvāle
चात्वालयोः
cātvālayoḥ
चात्वालेषु
cātvāleṣu
Notes
  • ¹Vedic
Neuter a-stem declension of चात्वाल (cātvāla)
Singular Dual Plural
Nominative चात्वालम्
cātvālam
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Vocative चात्वाल
cātvāla
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Accusative चात्वालम्
cātvālam
चात्वाले
cātvāle
चात्वालानि / चात्वाला¹
cātvālāni / cātvālā¹
Instrumental चात्वालेन
cātvālena
चात्वालाभ्याम्
cātvālābhyām
चात्वालैः / चात्वालेभिः¹
cātvālaiḥ / cātvālebhiḥ¹
Dative चात्वालाय
cātvālāya
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Ablative चात्वालात्
cātvālāt
चात्वालाभ्याम्
cātvālābhyām
चात्वालेभ्यः
cātvālebhyaḥ
Genitive चात्वालस्य
cātvālasya
चात्वालयोः
cātvālayoḥ
चात्वालानाम्
cātvālānām
Locative चात्वाले
cātvāle
चात्वालयोः
cātvālayoḥ
चात्वालेषु
cātvāleṣu
Notes
  • ¹Vedic

References