चिक्कण

Hello, you have come here looking for the meaning of the word चिक्कण. In DICTIOUS you will not only get to know all the dictionary meanings for the word चिक्कण, but we will also tell you about its etymology, its characteristics and you will know how to say चिक्कण in singular and plural. Everything you need to know about the word चिक्कण you have here. The definition of the word चिक्कण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचिक्कण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit चिक्कण (cikkaṇa). Doublet of चिकना (ciknā).

Pronunciation

Adjective

चिक्कण (cikkaṇ) (indeclinable)

  1. (literary) Synonym of चिकना (ciknā, smooth, slippery)

Noun

चिक्कण (cikkaṇm

  1. (rare) the betel nut
    Synonyms: सुपारी (supārī), पूगफल (pūgphal), छाली (chālī), ताम्बूल (tāmbūl)

Declension

Further reading

Prakrit

Adjective

चिक्कण (cikkaṇa)

  1. Devanagari script form of 𑀘𑀺𑀓𑁆𑀓𑀡 (smooth)

Sanskrit

Alternative forms

Alternative scripts

Etymology

From चिक्क (cikka, gummy matter in eyes, lime), either of substrate or of sound-symbolic origin.

Pronunciation

Adjective

चिक्कण (cikkáṇa) stem

  1. smooth, glossy
  2. slippery
  3. bland
  4. unctuous, greasy

Declension

Masculine a-stem declension of चिक्कण (cikkáṇa)
Singular Dual Plural
Nominative चिक्कणः
cikkáṇaḥ
चिक्कणौ / चिक्कणा¹
cikkáṇau / cikkáṇā¹
चिक्कणाः / चिक्कणासः¹
cikkáṇāḥ / cikkáṇāsaḥ¹
Vocative चिक्कण
cíkkaṇa
चिक्कणौ / चिक्कणा¹
cíkkaṇau / cíkkaṇā¹
चिक्कणाः / चिक्कणासः¹
cíkkaṇāḥ / cíkkaṇāsaḥ¹
Accusative चिक्कणम्
cikkáṇam
चिक्कणौ / चिक्कणा¹
cikkáṇau / cikkáṇā¹
चिक्कणान्
cikkáṇān
Instrumental चिक्कणेन
cikkáṇena
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणैः / चिक्कणेभिः¹
cikkáṇaiḥ / cikkáṇebhiḥ¹
Dative चिक्कणाय
cikkáṇāya
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Ablative चिक्कणात्
cikkáṇāt
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Genitive चिक्कणस्य
cikkáṇasya
चिक्कणयोः
cikkáṇayoḥ
चिक्कणानाम्
cikkáṇānām
Locative चिक्कणे
cikkáṇe
चिक्कणयोः
cikkáṇayoḥ
चिक्कणेषु
cikkáṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of चिक्कणा (cikkáṇā)
Singular Dual Plural
Nominative चिक्कणा
cikkáṇā
चिक्कणे
cikkáṇe
चिक्कणाः
cikkáṇāḥ
Vocative चिक्कणे
cíkkaṇe
चिक्कणे
cíkkaṇe
चिक्कणाः
cíkkaṇāḥ
Accusative चिक्कणाम्
cikkáṇām
चिक्कणे
cikkáṇe
चिक्कणाः
cikkáṇāḥ
Instrumental चिक्कणया / चिक्कणा¹
cikkáṇayā / cikkáṇā¹
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणाभिः
cikkáṇābhiḥ
Dative चिक्कणायै
cikkáṇāyai
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणाभ्यः
cikkáṇābhyaḥ
Ablative चिक्कणायाः / चिक्कणायै²
cikkáṇāyāḥ / cikkáṇāyai²
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणाभ्यः
cikkáṇābhyaḥ
Genitive चिक्कणायाः / चिक्कणायै²
cikkáṇāyāḥ / cikkáṇāyai²
चिक्कणयोः
cikkáṇayoḥ
चिक्कणानाम्
cikkáṇānām
Locative चिक्कणायाम्
cikkáṇāyām
चिक्कणयोः
cikkáṇayoḥ
चिक्कणासु
cikkáṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Feminine ī-stem declension of चिक्कणी (cikkáṇī)
Singular Dual Plural
Nominative चिक्कणी
cikkáṇī
चिक्कण्यौ / चिक्कणी¹
cikkáṇyau / cikkáṇī¹
चिक्कण्यः / चिक्कणीः¹
cikkáṇyaḥ / cikkáṇīḥ¹
Vocative चिक्कणि
cíkkaṇi
चिक्कण्यौ / चिक्कणी¹
cíkkaṇyau / cíkkaṇī¹
चिक्कण्यः / चिक्कणीः¹
cíkkaṇyaḥ / cíkkaṇīḥ¹
Accusative चिक्कणीम्
cikkáṇīm
चिक्कण्यौ / चिक्कणी¹
cikkáṇyau / cikkáṇī¹
चिक्कणीः
cikkáṇīḥ
Instrumental चिक्कण्या
cikkáṇyā
चिक्कणीभ्याम्
cikkáṇībhyām
चिक्कणीभिः
cikkáṇībhiḥ
Dative चिक्कण्यै
cikkáṇyai
चिक्कणीभ्याम्
cikkáṇībhyām
चिक्कणीभ्यः
cikkáṇībhyaḥ
Ablative चिक्कण्याः / चिक्कण्यै²
cikkáṇyāḥ / cikkáṇyai²
चिक्कणीभ्याम्
cikkáṇībhyām
चिक्कणीभ्यः
cikkáṇībhyaḥ
Genitive चिक्कण्याः / चिक्कण्यै²
cikkáṇyāḥ / cikkáṇyai²
चिक्कण्योः
cikkáṇyoḥ
चिक्कणीनाम्
cikkáṇīnām
Locative चिक्कण्याम्
cikkáṇyām
चिक्कण्योः
cikkáṇyoḥ
चिक्कणीषु
cikkáṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of चिक्कण (cikkáṇa)
Singular Dual Plural
Nominative चिक्कणम्
cikkáṇam
चिक्कणे
cikkáṇe
चिक्कणानि / चिक्कणा¹
cikkáṇāni / cikkáṇā¹
Vocative चिक्कण
cíkkaṇa
चिक्कणे
cíkkaṇe
चिक्कणानि / चिक्कणा¹
cíkkaṇāni / cíkkaṇā¹
Accusative चिक्कणम्
cikkáṇam
चिक्कणे
cikkáṇe
चिक्कणानि / चिक्कणा¹
cikkáṇāni / cikkáṇā¹
Instrumental चिक्कणेन
cikkáṇena
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणैः / चिक्कणेभिः¹
cikkáṇaiḥ / cikkáṇebhiḥ¹
Dative चिक्कणाय
cikkáṇāya
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Ablative चिक्कणात्
cikkáṇāt
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Genitive चिक्कणस्य
cikkáṇasya
चिक्कणयोः
cikkáṇayoḥ
चिक्कणानाम्
cikkáṇānām
Locative चिक्कणे
cikkáṇe
चिक्कणयोः
cikkáṇayoḥ
चिक्कणेषु
cikkáṇeṣu
Notes
  • ¹Vedic

Descendants

  • Prakrit: 𑀘𑀺𑀓𑁆𑀓𑀡 (cikkaṇa) (see there for further descendants)

Noun

चिक्कण (cikkáṇa) stemn

  1. any smooth liquid, gum
  2. the betel nut
    Synonyms: see Thesaurus:बिम्बु

Declension

Neuter a-stem declension of चिक्कण (cikkáṇa)
Singular Dual Plural
Nominative चिक्कणम्
cikkáṇam
चिक्कणे
cikkáṇe
चिक्कणानि / चिक्कणा¹
cikkáṇāni / cikkáṇā¹
Vocative चिक्कण
cíkkaṇa
चिक्कणे
cíkkaṇe
चिक्कणानि / चिक्कणा¹
cíkkaṇāni / cíkkaṇā¹
Accusative चिक्कणम्
cikkáṇam
चिक्कणे
cikkáṇe
चिक्कणानि / चिक्कणा¹
cikkáṇāni / cikkáṇā¹
Instrumental चिक्कणेन
cikkáṇena
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणैः / चिक्कणेभिः¹
cikkáṇaiḥ / cikkáṇebhiḥ¹
Dative चिक्कणाय
cikkáṇāya
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Ablative चिक्कणात्
cikkáṇāt
चिक्कणाभ्याम्
cikkáṇābhyām
चिक्कणेभ्यः
cikkáṇebhyaḥ
Genitive चिक्कणस्य
cikkáṇasya
चिक्कणयोः
cikkáṇayoḥ
चिक्कणानाम्
cikkáṇānām
Locative चिक्कणे
cikkáṇe
चिक्कणयोः
cikkáṇayoḥ
चिक्कणेषु
cikkáṇeṣu
Notes
  • ¹Vedic

Further reading