चुक्षोभयिषु

Hello, you have come here looking for the meaning of the word चुक्षोभयिषु. In DICTIOUS you will not only get to know all the dictionary meanings for the word चुक्षोभयिषु, but we will also tell you about its etymology, its characteristics and you will know how to say चुक्षोभयिषु in singular and plural. Everything you need to know about the word चुक्षोभयिषु you have here. The definition of the word चुक्षोभयिषु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofचुक्षोभयिषु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Back-formation from *चुक्षोभयिषति (cukṣobhayiṣati, to wish/intend to disturb/shake/waver) +‎ -उ (-u).

Pronunciation

Adjective

चुक्षोभयिषु (cukṣobhayiṣu) stem

  1. wishing or intending to agitate or disturb or waver

Declension

Masculine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषुः
cukṣobhayiṣuḥ
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Vocative चुक्षोभयिषो
cukṣobhayiṣo
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Accusative चुक्षोभयिषुम्
cukṣobhayiṣum
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषून्
cukṣobhayiṣūn
Instrumental चुक्षोभयिषुणा / चुक्षोभयिष्वा¹
cukṣobhayiṣuṇā / cukṣobhayiṣvā¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषवे / चुक्षोभयिष्वे¹
cukṣobhayiṣave / cukṣobhayiṣve¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषोः / चुक्षोभयिष्वः¹
cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषोः / चुक्षोभयिष्वः¹
cukṣobhayiṣoḥ / cukṣobhayiṣvaḥ¹
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषौ
cukṣobhayiṣau
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषुः
cukṣobhayiṣuḥ
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Vocative चुक्षोभयिषो
cukṣobhayiṣo
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषवः
cukṣobhayiṣavaḥ
Accusative चुक्षोभयिषुम्
cukṣobhayiṣum
चुक्षोभयिषू
cukṣobhayiṣū
चुक्षोभयिषूः
cukṣobhayiṣūḥ
Instrumental चुक्षोभयिष्वा
cukṣobhayiṣvā
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषवे / चुक्षोभयिष्वै¹
cukṣobhayiṣave / cukṣobhayiṣvai¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषोः / चुक्षोभयिष्वाः¹ / चुक्षोभयिष्वै²
cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ¹ / cukṣobhayiṣvai²
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषोः / चुक्षोभयिष्वाः¹ / चुक्षोभयिष्वै²
cukṣobhayiṣoḥ / cukṣobhayiṣvāḥ¹ / cukṣobhayiṣvai²
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषौ / चुक्षोभयिष्वाम्¹
cukṣobhayiṣau / cukṣobhayiṣvām¹
चुक्षोभयिष्वोः
cukṣobhayiṣvoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of चुक्षोभयिषु (cukṣobhayiṣu)
Singular Dual Plural
Nominative चुक्षोभयिषु
cukṣobhayiṣu
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषूणि / चुक्षोभयिषु¹ / चुक्षोभयिषू¹
cukṣobhayiṣūṇi / cukṣobhayiṣu¹ / cukṣobhayiṣū¹
Vocative चुक्षोभयिषु / चुक्षोभयिषो
cukṣobhayiṣu / cukṣobhayiṣo
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषूणि / चुक्षोभयिषु¹ / चुक्षोभयिषू¹
cukṣobhayiṣūṇi / cukṣobhayiṣu¹ / cukṣobhayiṣū¹
Accusative चुक्षोभयिषु
cukṣobhayiṣu
चुक्षोभयिषुणी
cukṣobhayiṣuṇī
चुक्षोभयिषूणि / चुक्षोभयिषु¹ / चुक्षोभयिषू¹
cukṣobhayiṣūṇi / cukṣobhayiṣu¹ / cukṣobhayiṣū¹
Instrumental चुक्षोभयिषुणा / चुक्षोभयिष्वा¹
cukṣobhayiṣuṇā / cukṣobhayiṣvā¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभिः
cukṣobhayiṣubhiḥ
Dative चुक्षोभयिषुणे / चुक्षोभयिषवे¹ / चुक्षोभयिष्वे¹
cukṣobhayiṣuṇe / cukṣobhayiṣave¹ / cukṣobhayiṣve¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Ablative चुक्षोभयिषुणः / चुक्षोभयिषोः¹ / चुक्षोभयिष्वः¹
cukṣobhayiṣuṇaḥ / cukṣobhayiṣoḥ¹ / cukṣobhayiṣvaḥ¹
चुक्षोभयिषुभ्याम्
cukṣobhayiṣubhyām
चुक्षोभयिषुभ्यः
cukṣobhayiṣubhyaḥ
Genitive चुक्षोभयिषुणः / चुक्षोभयिषोः¹ / चुक्षोभयिष्वः¹
cukṣobhayiṣuṇaḥ / cukṣobhayiṣoḥ¹ / cukṣobhayiṣvaḥ¹
चुक्षोभयिषुणोः
cukṣobhayiṣuṇoḥ
चुक्षोभयिषूणाम्
cukṣobhayiṣūṇām
Locative चुक्षोभयिषुणि / चुक्षोभयिषौ¹
cukṣobhayiṣuṇi / cukṣobhayiṣau¹
चुक्षोभयिषुणोः
cukṣobhayiṣuṇoḥ
चुक्षोभयिषुषु
cukṣobhayiṣuṣu
Notes
  • ¹Vedic

Further reading