जगत्

Hello, you have come here looking for the meaning of the word जगत्. In DICTIOUS you will not only get to know all the dictionary meanings for the word जगत्, but we will also tell you about its etymology, its characteristics and you will know how to say जगत् in singular and plural. Everything you need to know about the word जगत् you have here. The definition of the word जगत् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofजगत्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit जगत् (jagat). Doublet of जग (jag).

Pronunciation

Noun

जगत् (jagatm (Urdu spelling جگت)

  1. world, universe, existence
    Synonyms: दुनिया (duniyā), संसार (sansār), विश्व (viśva), लोक (lok)
  2. (taxonomy) kingdom

Declension

Sanskrit

Alternative scripts

Etymology

Nominal form of an unattested *जगाति (jagāti, goes), from the root गा (, to go, approach, pursue).

Pronunciation

Noun

जगत् (jágat) stemm

  1. wind, air
  2. (in the plural) people, mankind

Declension

Masculine at-stem declension of जगत् (jágat)
Singular Dual Plural
Nominative जगन्
jágan
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगन्तः
jágantaḥ
Vocative जगन्
jágan
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगन्तः
jágantaḥ
Accusative जगन्तम्
jágantam
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगतः
jágataḥ
Instrumental जगता
jágatā
जगद्भ्याम्
jágadbhyām
जगद्भिः
jágadbhiḥ
Dative जगते
jágate
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Ablative जगतः
jágataḥ
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Genitive जगतः
jágataḥ
जगतोः
jágatoḥ
जगताम्
jágatām
Locative जगति
jágati
जगतोः
jágatoḥ
जगत्सु
jágatsu
Notes
  • ¹Vedic

Noun

जगत् (jágat) stemn

  1. that which moves or is alive, men and animals, animals as opposed to men, men
  2. the world (esp. this world), earth, the universe
  3. body, the "world of the soul"
  4. a multitude of animals
  5. (in the dual) heaven and the lower world
  6. (in the plural) the worlds
  7. people, mankind
  8. the Jagatī metre

Declension

Neuter at-stem declension of जगत् (jágat)
Singular Dual Plural
Nominative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Vocative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Accusative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Instrumental जगता
jágatā
जगद्भ्याम्
jágadbhyām
जगद्भिः
jágadbhiḥ
Dative जगते
jágate
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Ablative जगतः
jágataḥ
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Genitive जगतः
jágataḥ
जगतोः
jágatoḥ
जगताम्
jágatām
Locative जगति
jágati
जगतोः
jágatoḥ
जगत्सु
jágatsu

Derived terms

Descendants

Adjective

जगत् (jágat) stem

  1. moving, moveable, locomotive, living
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.115.1:
      चि॒त्रं दे॒वाना॒मुद॑गा॒दनी॑कं॒ चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः।
      आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च॥
      citráṃ devā́nāmúdagādánīkaṃ cákṣurmitrásya váruṇasyāgnéḥ.
      ā́prā dyā́vāpṛthivī́ antárikṣaṃ sū́rya ātmā́ jágatastasthúṣaśca.
      The brilliant face of the gods has arisen, the eye of Mitra, Varuṇa, and Agni; he has filled heaven, earth, and the space between: the Sun is the life-breath of both the moving and the still.

Declension

Masculine at-stem declension of जगत् (jágat)
Singular Dual Plural
Nominative जगन्
jágan
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगन्तः
jágantaḥ
Vocative जगन्
jágan
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगन्तः
jágantaḥ
Accusative जगन्तम्
jágantam
जगन्तौ / जगन्ता¹
jágantau / jágantā¹
जगतः
jágataḥ
Instrumental जगता
jágatā
जगद्भ्याम्
jágadbhyām
जगद्भिः
jágadbhiḥ
Dative जगते
jágate
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Ablative जगतः
jágataḥ
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Genitive जगतः
jágataḥ
जगतोः
jágatoḥ
जगताम्
jágatām
Locative जगति
jágati
जगतोः
jágatoḥ
जगत्सु
jágatsu
Notes
  • ¹Vedic
Feminine ī-stem declension of जगती (jágatī)
Singular Dual Plural
Nominative जगती
jágatī
जगत्यौ / जगती¹
jágatyau / jágatī¹
जगत्यः / जगतीः¹
jágatyaḥ / jágatīḥ¹
Vocative जगति
jágati
जगत्यौ / जगती¹
jágatyau / jágatī¹
जगत्यः / जगतीः¹
jágatyaḥ / jágatīḥ¹
Accusative जगतीम्
jágatīm
जगत्यौ / जगती¹
jágatyau / jágatī¹
जगतीः
jágatīḥ
Instrumental जगत्या
jágatyā
जगतीभ्याम्
jágatībhyām
जगतीभिः
jágatībhiḥ
Dative जगत्यै
jágatyai
जगतीभ्याम्
jágatībhyām
जगतीभ्यः
jágatībhyaḥ
Ablative जगत्याः / जगत्यै²
jágatyāḥ / jágatyai²
जगतीभ्याम्
jágatībhyām
जगतीभ्यः
jágatībhyaḥ
Genitive जगत्याः / जगत्यै²
jágatyāḥ / jágatyai²
जगत्योः
jágatyoḥ
जगतीनाम्
jágatīnām
Locative जगत्याम्
jágatyām
जगत्योः
jágatyoḥ
जगतीषु
jágatīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter at-stem declension of जगत् (jágat)
Singular Dual Plural
Nominative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Vocative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Accusative जगत्
jágat
जगन्ती
jágantī
जगन्ति
jáganti
Instrumental जगता
jágatā
जगद्भ्याम्
jágadbhyām
जगद्भिः
jágadbhiḥ
Dative जगते
jágate
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Ablative जगतः
jágataḥ
जगद्भ्याम्
jágadbhyām
जगद्भ्यः
jágadbhyaḥ
Genitive जगतः
jágataḥ
जगतोः
jágatoḥ
जगताम्
jágatām
Locative जगति
jágati
जगतोः
jágatoḥ
जगत्सु
jágatsu

References