जन

Hello, you have come here looking for the meaning of the word जन. In DICTIOUS you will not only get to know all the dictionary meanings for the word जन, but we will also tell you about its etymology, its characteristics and you will know how to say जन in singular and plural. Everything you need to know about the word जन you have here. The definition of the word जन will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofजन, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: जून

Hindi

Etymology

Borrowed from Sanskrit जन (jána).

Pronunciation

  • (Delhi Hindi) IPA(key): /d͡ʒən/,

Noun

जन (janm (Urdu spelling جن)

  1. (dialectal) person, people (collectively)
    Synonym: लोग (log)

Declension

Pali

Alternative forms

Noun

जन m

  1. Devanagari script form of jana

Declension

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *ȷ́ánHas, from Proto-Indo-Iranian *ȷ́ánHas, from Proto-Indo-European *ǵénh₁os. Cognate with Old Persian 𐏀𐎴 (zana, man; tribe), Avestan 𐬯𐬭𐬬𐬋𐬰𐬀𐬥𐬀 (srvōzana, belonging to the race of the horned ones), Ancient Greek γόνος (gónos, creation), French gens (set of people).

Pronunciation

Adjective

जन (jána)

  1. generating

Declension

Masculine a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनः
jánaḥ
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Vocative जन
jána
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Accusative जनम्
jánam
जनौ / जना¹
jánau / jánā¹
जनान्
jánān
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of जना (jánā)
Singular Dual Plural
Nominative जना
jánā
जने
jáne
जनाः
jánāḥ
Vocative जने
jáne
जने
jáne
जनाः
jánāḥ
Accusative जनाम्
jánām
जने
jáne
जनाः
jánāḥ
Instrumental जनया / जना¹
jánayā / jánā¹
जनाभ्याम्
jánābhyām
जनाभिः
jánābhiḥ
Dative जनायै
jánāyai
जनाभ्याम्
jánābhyām
जनाभ्यः
jánābhyaḥ
Ablative जनायाः / जनायै²
jánāyāḥ / jánāyai²
जनाभ्याम्
jánābhyām
जनाभ्यः
jánābhyaḥ
Genitive जनायाः / जनायै²
jánāyāḥ / jánāyai²
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जनायाम्
jánāyām
जनयोः
jánayoḥ
जनासु
jánāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनम्
jánam
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Vocative जन
jána
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Accusative जनम्
jánam
जने
jáne
जनानि / जना¹
jánāni / jánā¹
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic

Related terms

Noun

जन (jána) stemm

  1. person, human being, human
    ते जनाः किं वदन्ति?
    te janāḥ kiṃ vadanti?
    What are those people saying?
  2. race, people group
  3. (used collectively) people; subjects
  4. (religion) mortal, common person

Declension

Masculine a-stem declension of जन (jána)
Singular Dual Plural
Nominative जनः
jánaḥ
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Vocative जन
jána
जनौ / जना¹
jánau / jánā¹
जनाः / जनासः¹
jánāḥ / jánāsaḥ¹
Accusative जनम्
jánam
जनौ / जना¹
jánau / jánā¹
जनान्
jánān
Instrumental जनेन
jánena
जनाभ्याम्
jánābhyām
जनैः / जनेभिः¹
jánaiḥ / jánebhiḥ¹
Dative जनाय
jánāya
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Ablative जनात्
jánāt
जनाभ्याम्
jánābhyām
जनेभ्यः
jánebhyaḥ
Genitive जनस्य
jánasya
जनयोः
jánayoḥ
जनानाम्
jánānām
Locative जने
jáne
जनयोः
jánayoḥ
जनेषु
jáneṣu
Notes
  • ¹Vedic

Derived terms

Descendants

  • Assamese: -জন (-zon)
  • Bengali: -জন (-jon)
  • Khmer: ជន (cŭən)
  • Punjabi: جَن (jan) / ਜਨ (jan)
  • Telugu: జనుడు (januḍu)

References

  • Monier Williams (1899) “जन”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 410.
  • Mayrhofer, Manfred (1992) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 1, Heidelberg: Carl Winter Universitätsverlag, page 566