दत्त

Hello, you have come here looking for the meaning of the word दत्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word दत्त, but we will also tell you about its etymology, its characteristics and you will know how to say दत्त in singular and plural. Everything you need to know about the word दत्त you have here. The definition of the word दत्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofदत्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Pali

Alternative forms

Adjective

दत्त

  1. Devanagari script form of datta (given)

Prakrit

Adjective

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (given, granted)

Noun

दत्त (datta)

  1. Devanagari script form of 𑀤𑀢𑁆𑀢 (a sickle or scythe)

Sanskrit

Alternative forms

Etymology

Inherited from Proto-Indo-European *de-dh₃-tó-s, from *deh₃- (to give). Related to Avestan 𐬛𐬁𐬙𐬀 (dāta, given), Latin datus (given).

Pronunciation

Adjective

दत्त (dattá) stem

  1. given, granted, presented
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.33.2:
      त्वादत्तेभी रुद्र शंतमेभिः शतं हिमा अशीय भेषजेभिः ।
      व्यस्मद्द्वेषो वितरं व्यंहो व्यमीवाश्चातयस्वा विषूचीः ॥
      tvādattebhī rudra śaṃtamebhiḥ śataṃ himā aśīya bheṣajebhiḥ .
      vyasmaddveṣo vitaraṃ vyaṃho vyamīvāścātayasvā viṣūcīḥ .
      With the most beneficent medicines given by thee, Rudra, may I attain a hundred winters.
      Far from us banish enmity and hatred, and to all quarters maladies and trouble.
  2. Made over, delivered, assigned
  3. Placed, stretched forth
  4. Preserved, guarded
  5. giving: -ka, a. given to be adopted (son)

Declension

Masculine a-stem declension of दत्त (dattá)
Singular Dual Plural
Nominative दत्तः
dattáḥ
दत्तौ / दत्ता¹
dattaú / dattā́¹
दत्ताः / दत्तासः¹
dattā́ḥ / dattā́saḥ¹
Vocative दत्त
dátta
दत्तौ / दत्ता¹
dáttau / dáttā¹
दत्ताः / दत्तासः¹
dáttāḥ / dáttāsaḥ¹
Accusative दत्तम्
dattám
दत्तौ / दत्ता¹
dattaú / dattā́¹
दत्तान्
dattā́n
Instrumental दत्तेन
datténa
दत्ताभ्याम्
dattā́bhyām
दत्तैः / दत्तेभिः¹
dattaíḥ / dattébhiḥ¹
Dative दत्ताय
dattā́ya
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Ablative दत्तात्
dattā́t
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Genitive दत्तस्य
dattásya
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्ते
datté
दत्तयोः
dattáyoḥ
दत्तेषु
dattéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of दत्ता (dattā́)
Singular Dual Plural
Nominative दत्ता
dattā́
दत्ते
datté
दत्ताः
dattā́ḥ
Vocative दत्ते
dátte
दत्ते
dátte
दत्ताः
dáttāḥ
Accusative दत्ताम्
dattā́m
दत्ते
datté
दत्ताः
dattā́ḥ
Instrumental दत्तया / दत्ता¹
dattáyā / dattā́¹
दत्ताभ्याम्
dattā́bhyām
दत्ताभिः
dattā́bhiḥ
Dative दत्तायै
dattā́yai
दत्ताभ्याम्
dattā́bhyām
दत्ताभ्यः
dattā́bhyaḥ
Ablative दत्तायाः / दत्तायै²
dattā́yāḥ / dattā́yai²
दत्ताभ्याम्
dattā́bhyām
दत्ताभ्यः
dattā́bhyaḥ
Genitive दत्तायाः / दत्तायै²
dattā́yāḥ / dattā́yai²
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्तायाम्
dattā́yām
दत्तयोः
dattáyoḥ
दत्तासु
dattā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of दत्त (dattá)
Singular Dual Plural
Nominative दत्तम्
dattám
दत्ते
datté
दत्तानि / दत्ता¹
dattā́ni / dattā́¹
Vocative दत्त
dátta
दत्ते
dátte
दत्तानि / दत्ता¹
dáttāni / dáttā¹
Accusative दत्तम्
dattám
दत्ते
datté
दत्तानि / दत्ता¹
dattā́ni / dattā́¹
Instrumental दत्तेन
datténa
दत्ताभ्याम्
dattā́bhyām
दत्तैः / दत्तेभिः¹
dattaíḥ / dattébhiḥ¹
Dative दत्ताय
dattā́ya
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Ablative दत्तात्
dattā́t
दत्ताभ्याम्
dattā́bhyām
दत्तेभ्यः
dattébhyaḥ
Genitive दत्तस्य
dattásya
दत्तयोः
dattáyoḥ
दत्तानाम्
dattā́nām
Locative दत्ते
datté
दत्तयोः
dattáyoḥ
दत्तेषु
dattéṣu
Notes
  • ¹Vedic

Descendants

  • Maharastri Prakrit: 𑀤𑀢𑁆𑀢 (datta) (chiefly proper nouns)
  • Pali: datta
  • Malayalam: ദത്ത് (dattŭ)

References

  • Apte, Macdonell (2022) “दत्त”, in Digital Dictionaries of South India [Combined Sanskrit Dictionaries]