दानु

Hello, you have come here looking for the meaning of the word दानु. In DICTIOUS you will not only get to know all the dictionary meanings for the word दानु, but we will also tell you about its etymology, its characteristics and you will know how to say दानु in singular and plural. Everything you need to know about the word दानु you have here. The definition of the word दानु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofदानु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Pronunciation

Etymology 1

(This etymology is missing or incomplete. Please add to it, or discuss it at the Etymology scriptorium.)

Adjective

दानु (dā́nu) stem

  1. valiant, victor, conqueror
Declension
Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे¹
dā́nave / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic
Feminine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानूः
dā́nūḥ
Instrumental दान्वा
dā́nvā
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वै¹
dā́nave / dā́nvai¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ / दान्वाम्¹
dā́nau / dā́nvām¹
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानुने / दानवे¹ / दान्वे¹
dā́nune / dā́nave¹ / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि / दानौ¹
dā́nuni / dā́nau¹
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

Etymology 2

From Proto-Indo-Aryan *dáHnu, from Proto-Indo-Iranian *dáHnu, from Proto-Indo-European *déh₂nu (river (deity)). Cognate with Avestan 𐬛𐬁𐬥𐬎 (dānu, river) and Ossetian дон (don, river). See also Ancient Greek δρόσος (drósos, dew), less likely related.

Noun

दानु (dā́nu) stemn

  1. a drop of liquid, dew
  2. fluid
Declension
Neuter u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Vocative दानु / दानो
dā́nu / dā́no
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Accusative दानु
dā́nu
दानुनी
dā́nunī
दानूनि / दानु¹ / दानू¹
dā́nūni / dā́nu¹ / dā́nū¹
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानुने / दानवे¹ / दान्वे¹
dā́nune / dā́nave¹ / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानुनः / दानोः¹ / दान्वः¹
dā́nunaḥ / dā́noḥ¹ / dā́nvaḥ¹
दानुनोः
dā́nunoḥ
दानूनाम्
dā́nūnām
Locative दानुनि / दानौ¹
dā́nuni / dā́nau¹
दानुनोः
dā́nunoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

Noun

दानु (dā́nu) stemm

  1. a class of demons
Declension
Masculine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानून्
dā́nūn
Instrumental दानुना / दान्वा¹
dā́nunā / dā́nvā¹
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वे¹
dā́nave / dā́nve¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वः¹
dā́noḥ / dā́nvaḥ¹
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ
dā́nau
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Vedic

Proper noun

दानु (dā́nu) stemf

  1. (Vedic religion, Hinduism) Danu, mother of the Danavas.
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.12.11:
      यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं॑ चत्वारिं॒श्यां श॒रद्य॒न्ववि॑न्दत्।
      ओ॒जा॒यमा॑नं॒ यो अहिं॑ ज॒घान॒ दानुं॒ शया॑नं॒ स ज॑नास॒ इन्द्र॑:॥
      yáḥ śámbaraṃ párvateṣu kṣiyántaṃ catvāriṃśyā́ṃ śarádyanvávindat.
      ojāyámānaṃ yó áhiṃ jaghā́na dā́nuṃ śáyānaṃ sá janāsa índraḥ.
      He, who discovered Śambara dwelling in the mountains for forty years; who slew Ahi, growing in strength, and the sleeping son of Dānu; he, men, is Indra.
Declension
Feminine u-stem declension of दानु (dā́nu)
Singular Dual Plural
Nominative दानुः
dā́nuḥ
दानू
dā́nū
दानवः
dā́navaḥ
Vocative दानो
dā́no
दानू
dā́nū
दानवः
dā́navaḥ
Accusative दानुम्
dā́num
दानू
dā́nū
दानूः
dā́nūḥ
Instrumental दान्वा
dā́nvā
दानुभ्याम्
dā́nubhyām
दानुभिः
dā́nubhiḥ
Dative दानवे / दान्वै¹
dā́nave / dā́nvai¹
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Ablative दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दानुभ्याम्
dā́nubhyām
दानुभ्यः
dā́nubhyaḥ
Genitive दानोः / दान्वाः¹ / दान्वै²
dā́noḥ / dā́nvāḥ¹ / dā́nvai²
दान्वोः
dā́nvoḥ
दानूनाम्
dā́nūnām
Locative दानौ / दान्वाम्¹
dā́nau / dā́nvām¹
दान्वोः
dā́nvoḥ
दानुषु
dā́nuṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas
Derived terms

References