द्वितीय

Hello, you have come here looking for the meaning of the word द्वितीय. In DICTIOUS you will not only get to know all the dictionary meanings for the word द्वितीय, but we will also tell you about its etymology, its characteristics and you will know how to say द्वितीय in singular and plural. Everything you need to know about the word द्वितीय you have here. The definition of the word द्वितीय will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofद्वितीय, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Hindi numbers (edit)
20
[a], [b], [c] ←  1
2
3  → [a], [b]
    Cardinal: दो (do)
    Ordinal: दूसरा (dūsrā), दूजा (dūjā), द्वितीय (dvitīya)
    Adverbial: दोबारा (dobārā), दुबारा (dubārā)
    Multiplier: दोगुना (dogunā), दुगना (dugnā), दोहरा (dohrā)
    Collective: दोनों (donõ)
    Fractional: आधा (ādhā)

Etymology

Learned borrowing from Sanskrit द्वितीय (dvitīya).

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪ʋɪ.t̪iː.jᵊ/,

Adjective

द्वितीय (dvitīya) (indeclinable) (ordinal number)

  1. (literary, formal) second
    Synonym: दूसरा (dūsrā)

Sanskrit

Alternative scripts

Sanskrit numbers (edit)
 ←  1
2
3  → 
    Cardinal: द्व (dva)
    Ordinal: द्वितीय (dvitīya)
    Adverbial: द्विस् (dvis)
    Multiplier: द्विधा (dvidhā)
    Distributive: द्विशस् (dviśas)

Etymology

Inherited from Proto-Indo-Aryan *dwitíyas, from Proto-Indo-Iranian *dwitíyas, from Proto-Indo-European *dwitíyos, from *dwi- (two, apart). Cognate with Albanian dytë.

Pronunciation

Adjective

द्वितीय (dvitīya) stem

  1. second, second part, second half

Declension

Masculine a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयः
dvitī́yaḥ
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयाः / द्वितीयासः¹
dvitī́yāḥ / dvitī́yāsaḥ¹
Vocative द्वितीय
dvítīya
द्वितीयौ / द्वितीया¹
dvítīyau / dvítīyā¹
द्वितीयाः / द्वितीयासः¹
dvítīyāḥ / dvítīyāsaḥ¹
Accusative द्वितीयम्
dvitī́yam
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयान्
dvitī́yān
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of द्वितीया (dvitī́yā)
Singular Dual Plural
Nominative द्वितीया
dvitī́yā
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Vocative द्वितीये
dvítīye
द्वितीये
dvítīye
द्वितीयाः
dvítīyāḥ
Accusative द्वितीयाम्
dvitī́yām
द्वितीये
dvitī́ye
द्वितीयाः
dvitī́yāḥ
Instrumental द्वितीयया / द्वितीया¹
dvitī́yayā / dvitī́yā¹
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभिः
dvitī́yābhiḥ
Dative द्वितीयायै
dvitī́yāyai
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Ablative द्वितीयायाः
dvitī́yāyāḥ
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयाभ्यः
dvitī́yābhyaḥ
Genitive द्वितीयायाः
dvitī́yāyāḥ
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीयायाम्
dvitī́yāyām
द्वितीययोः
dvitī́yayoḥ
द्वितीयासु
dvitī́yāsu
Notes
  • ¹Vedic
Neuter a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Vocative द्वितीय
dvítīya
द्वितीये
dvítīye
द्वितीयानि / द्वितीया¹
dvítīyāni / dvítīyā¹
Accusative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Descendants

  • Pali: dutiya

Noun

द्वितीय (dvitī́ya) stemm

  1. fellow (friend or foe)
  2. second in a family
  3. second letter of a varga, i.e. the surd aspirate
  4. furnished with
  5. doubled or accompanied by
  6. companion

Declension

Masculine a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयः
dvitī́yaḥ
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयाः / द्वितीयासः¹
dvitī́yāḥ / dvitī́yāsaḥ¹
Vocative द्वितीय
dvítīya
द्वितीयौ / द्वितीया¹
dvítīyau / dvítīyā¹
द्वितीयाः / द्वितीयासः¹
dvítīyāḥ / dvítīyāsaḥ¹
Accusative द्वितीयम्
dvitī́yam
द्वितीयौ / द्वितीया¹
dvitī́yau / dvitī́yā¹
द्वितीयान्
dvitī́yān
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Noun

द्वितीय (dvitī́ya) stemn

  1. half

Declension

Neuter a-stem declension of द्वितीय (dvitī́ya)
Singular Dual Plural
Nominative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Vocative द्वितीय
dvítīya
द्वितीये
dvítīye
द्वितीयानि / द्वितीया¹
dvítīyāni / dvítīyā¹
Accusative द्वितीयम्
dvitī́yam
द्वितीये
dvitī́ye
द्वितीयानि / द्वितीया¹
dvitī́yāni / dvitī́yā¹
Instrumental द्वितीयेन
dvitī́yena
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयैः / द्वितीयेभिः¹
dvitī́yaiḥ / dvitī́yebhiḥ¹
Dative द्वितीयाय
dvitī́yāya
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Ablative द्वितीयात्
dvitī́yāt
द्वितीयाभ्याम्
dvitī́yābhyām
द्वितीयेभ्यः
dvitī́yebhyaḥ
Genitive द्वितीयस्य
dvitī́yasya
द्वितीययोः
dvitī́yayoḥ
द्वितीयानाम्
dvitī́yānām
Locative द्वितीये
dvitī́ye
द्वितीययोः
dvitī́yayoḥ
द्वितीयेषु
dvitī́yeṣu
Notes
  • ¹Vedic

Related terms