द्वितीया विभक्ति

Hello, you have come here looking for the meaning of the word द्वितीया विभक्ति. In DICTIOUS you will not only get to know all the dictionary meanings for the word द्वितीया विभक्ति, but we will also tell you about its etymology, its characteristics and you will know how to say द्वितीया विभक्ति in singular and plural. Everything you need to know about the word द्वितीया विभक्ति you have here. The definition of the word द्वितीया विभक्ति will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofद्वितीया विभक्ति, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Noun

द्वितीया विभक्ति (dvitīyā vibhaktif

  1. (grammar) accusative case, objective case

Declension

Sanskrit

Alternative scripts

Noun

द्वितीया विभक्ति (dvitīyā vibhakti) stemf

  1. (grammar) accusative case

Declension

Feminine i-stem declension of द्वितीया विभक्ति (dvitīyā vibhakti)
Singular Dual Plural
Nominative द्वितीया विभक्तिः
dvitīyā vibhaktiḥ
द्वितीया विभक्ती
dvitīyā vibhaktī
द्वितीया विभक्तयः
dvitīyā vibhaktayaḥ
Vocative द्वितीया विभक्ते
dvitīyā vibhakte
द्वितीया विभक्ती
dvitīyā vibhaktī
द्वितीया विभक्तयः
dvitīyā vibhaktayaḥ
Accusative द्वितीया विभक्तिम्
dvitīyā vibhaktim
द्वितीया विभक्ती
dvitīyā vibhaktī
द्वितीया विभक्तीः
dvitīyā vibhaktīḥ
Instrumental द्वितीया विभक्त्या / द्वितीया विभक्ती¹
dvitīyā vibhaktyā / dvitīyā vibhaktī¹
द्वितीया विभक्तिभ्याम्
dvitīyā vibhaktibhyām
द्वितीया विभक्तिभिः
dvitīyā vibhaktibhiḥ
Dative द्वितीया विभक्तये / द्वितीया विभक्त्यै² / द्वितीया विभक्ती¹
dvitīyā vibhaktaye / dvitīyā vibhaktyai² / dvitīyā vibhaktī¹
द्वितीया विभक्तिभ्याम्
dvitīyā vibhaktibhyām
द्वितीया विभक्तिभ्यः
dvitīyā vibhaktibhyaḥ
Ablative द्वितीया विभक्तेः / द्वितीया विभक्त्याः² / द्वितीया विभक्त्यै³
dvitīyā vibhakteḥ / dvitīyā vibhaktyāḥ² / dvitīyā vibhaktyai³
द्वितीया विभक्तिभ्याम्
dvitīyā vibhaktibhyām
द्वितीया विभक्तिभ्यः
dvitīyā vibhaktibhyaḥ
Genitive द्वितीया विभक्तेः / द्वितीया विभक्त्याः² / द्वितीया विभक्त्यै³
dvitīyā vibhakteḥ / dvitīyā vibhaktyāḥ² / dvitīyā vibhaktyai³
द्वितीया विभक्त्योः
dvitīyā vibhaktyoḥ
द्वितीया विभक्तीनाम्
dvitīyā vibhaktīnām
Locative द्वितीया विभक्तौ / द्वितीया विभक्त्याम्² / द्वितीया विभक्ता¹
dvitīyā vibhaktau / dvitīyā vibhaktyām² / dvitīyā vibhaktā¹
द्वितीया विभक्त्योः
dvitīyā vibhaktyoḥ
द्वितीया विभक्तिषु
dvitīyā vibhaktiṣu
Notes
  • ¹Vedic
  • ²Later Sanskrit
  • ³Brāhmaṇas