धान

Hello, you have come here looking for the meaning of the word धान. In DICTIOUS you will not only get to know all the dictionary meanings for the word धान, but we will also tell you about its etymology, its characteristics and you will know how to say धान in singular and plural. Everything you need to know about the word धान you have here. The definition of the word धान will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofधान, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Inherited from Sauraseni Prakrit 𑀥𑀡𑁆𑀡 (dhaṇṇa), from Sanskrit धान्य n (dhānya, grain, corn; rice). Doublet of धान्य (dhānya).

Pronunciation

  • (Delhi Hindi) IPA(key): /d̪ʱɑːn/,

Noun

धान (dhānm (Urdu spelling دھان)

  1. paddy (rice before threshing)
    किसान धान के खेत में है।kisān dhān ke khet mẽ hai.The farmer is in the paddy field.

Declension

References

  • Caturvedi, Mahendra, Bhola Nath Tiwari (1970) “धान”, in A practical Hindi-English dictionary, Delhi: National Publishing House
  • Turner, Ralph Lilley (1969–1985) “dhānyà”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Sanskrit

Alternative scripts

Etymology

Compound of धा (dhā, to put, place) +‎ -न (-na).

Pronunciation

Adjective

धान (dhāna) stem

  1. containing, holding

Declension

Masculine a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानः
dhānaḥ
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Vocative धान
dhāna
धानौ / धाना¹
dhānau / dhānā¹
धानाः / धानासः¹
dhānāḥ / dhānāsaḥ¹
Accusative धानम्
dhānam
धानौ / धाना¹
dhānau / dhānā¹
धानान्
dhānān
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of धाना (dhānā)
Singular Dual Plural
Nominative धाना
dhānā
धाने
dhāne
धानाः
dhānāḥ
Vocative धाने
dhāne
धाने
dhāne
धानाः
dhānāḥ
Accusative धानाम्
dhānām
धाने
dhāne
धानाः
dhānāḥ
Instrumental धानया / धाना¹
dhānayā / dhānā¹
धानाभ्याम्
dhānābhyām
धानाभिः
dhānābhiḥ
Dative धानायै
dhānāyai
धानाभ्याम्
dhānābhyām
धानाभ्यः
dhānābhyaḥ
Ablative धानायाः / धानायै²
dhānāyāḥ / dhānāyai²
धानाभ्याम्
dhānābhyām
धानाभ्यः
dhānābhyaḥ
Genitive धानायाः / धानायै²
dhānāyāḥ / dhānāyai²
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धानायाम्
dhānāyām
धानयोः
dhānayoḥ
धानासु
dhānāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

Noun

धान (dhāna) stemn

  1. receptacle, case, seat

Declension

Neuter a-stem declension of धान (dhāna)
Singular Dual Plural
Nominative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Vocative धान
dhāna
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Accusative धानम्
dhānam
धाने
dhāne
धानानि / धाना¹
dhānāni / dhānā¹
Instrumental धानेन
dhānena
धानाभ्याम्
dhānābhyām
धानैः / धानेभिः¹
dhānaiḥ / dhānebhiḥ¹
Dative धानाय
dhānāya
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Ablative धानात्
dhānāt
धानाभ्याम्
dhānābhyām
धानेभ्यः
dhānebhyaḥ
Genitive धानस्य
dhānasya
धानयोः
dhānayoḥ
धानानाम्
dhānānām
Locative धाने
dhāne
धानयोः
dhānayoḥ
धानेषु
dhāneṣu
Notes
  • ¹Vedic

References

  • Monier Williams (1899) “धान”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 514/2.
  • Mayrhofer, Manfred (1996) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, page 784