नव

Hello, you have come here looking for the meaning of the word नव. In DICTIOUS you will not only get to know all the dictionary meanings for the word नव, but we will also tell you about its etymology, its characteristics and you will know how to say नव in singular and plural. Everything you need to know about the word नव you have here. The definition of the word नव will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनव, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: नाव and नांव

Hindi

Etymology

Borrowed from Sanskrit नव (nava).

Adjective

नव (nav) (indeclinable)

  1. (in compounds) new, recent, modern
  2. (in compounds) nine

Synonyms

Pali

Alternative forms

Numeral

नव (nava)

  1. Devanagari script form of nava

Declension

Optionally indeclinable.

Sanskrit

Alternative scripts

Pronunciation

Etymology 1

From Proto-Indo-Iranian *náwas (new), from Proto-Indo-European *néwos.

Adjective

नव (náva) stem

  1. new, fresh, recent, young, modern
  2. often in compounds with a substantive
    नवान्न (navā-nna)new rice or grain; first-fruits
  3. or with a past participle in the sense of "newly, just, lately"
    नवोदित (navo-dita)newly risen (sun)
Declension
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of नवा (návā)
Singular Dual Plural
Nominative नवा
návā
नवे
náve
नवाः
návāḥ
Vocative नवे
náve
नवे
náve
नवाः
návāḥ
Accusative नवाम्
návām
नवे
náve
नवाः
návāḥ
Instrumental नवया / नवा¹
návayā / návā¹
नवाभ्याम्
návābhyām
नवाभिः
návābhiḥ
Dative नवायै
návāyai
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Ablative नवायाः / नवायै²
návāyāḥ / návāyai²
नवाभ्याम्
návābhyām
नवाभ्यः
návābhyaḥ
Genitive नवायाः / नवायै²
návāyāḥ / návāyai²
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवायाम्
návāyām
नवयोः
návayoḥ
नवासु
návāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic
Antonyms
Descendants
  • Dardic:
    • Dameli: (nū̃a)
    • Gawar-Bati: (nuṅga)
    • Kalami: (nim)
    • Kalasha: (nhok)
    • Kashmiri: نۆو (nov)
    • Khowar: نوغ (noġ)
    • Kohistani Shina: ()
    • Northeast Pashayi: (nəgō)
    • Northwest Pashayi: (nūṅga)
    • Phalura: (nāwu)
    • Shina: (nāvu)
    • Southeast Pashayi: (nō̃ā)
    • Torwali: (nam)
    • Wotapuri-Katarqalai: (nam)
  • Helu Prakrit:
  • Magadhi Prakrit:
  • Maharastri Prakrit:
  • Sauraseni Prakrit:

Noun

नव (náva) stemm

  1. young monk, novice
  2. crow
  3. a red-flowered पुनर्नवा (punar-navā)
  4. name of a son of उशीनर (uśīnara) and नवा (navā)
  5. name of a son of विलोमन् (viloman)
Declension
Masculine a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवः
návaḥ
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Vocative नव
náva
नवौ / नवा¹
návau / návā¹
नवाः / नवासः¹
návāḥ / návāsaḥ¹
Accusative नवम्
návam
नवौ / नवा¹
návau / návā¹
नवान्
návān
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Noun

नव (náva) stemn

  1. new grain
Declension
Neuter a-stem declension of नव (náva)
Singular Dual Plural
Nominative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Vocative नव
náva
नवे
náve
नवानि / नवा¹
návāni / návā¹
Accusative नवम्
návam
नवे
náve
नवानि / नवा¹
návāni / návā¹
Instrumental नवेन
návena
नवाभ्याम्
návābhyām
नवैः / नवेभिः¹
návaiḥ / návebhiḥ¹
Dative नवाय
návāya
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Ablative नवात्
návāt
नवाभ्याम्
návābhyām
नवेभ्यः
návebhyaḥ
Genitive नवस्य
návasya
नवयोः
návayoḥ
नवानाम्
návānām
Locative नवे
náve
नवयोः
návayoḥ
नवेषु
náveṣu
Notes
  • ¹Vedic

Etymology 2

From the root नु (nu, to praise, commend).

Noun

नव (nava) stemm

  1. praise, celebration
Declension
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 3

From the root नु (nu, to sound loudly, roar, thunder).

Noun

नव (nava) stemm

  1. sneezing
Declension
Masculine a-stem declension of नव (nava)
Singular Dual Plural
Nominative नवः
navaḥ
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Vocative नव
nava
नवौ / नवा¹
navau / navā¹
नवाः / नवासः¹
navāḥ / navāsaḥ¹
Accusative नवम्
navam
नवौ / नवा¹
navau / navā¹
नवान्
navān
Instrumental नवेन
navena
नवाभ्याम्
navābhyām
नवैः / नवेभिः¹
navaiḥ / navebhiḥ¹
Dative नवाय
navāya
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Ablative नवात्
navāt
नवाभ्याम्
navābhyām
नवेभ्यः
navebhyaḥ
Genitive नवस्य
navasya
नवयोः
navayoḥ
नवानाम्
navānām
Locative नवे
nave
नवयोः
navayoḥ
नवेषु
naveṣu
Notes
  • ¹Vedic

Etymology 4

See नवन् (návan, nine).

Numeral

नव (náva)

  1. in त्रिणव (tri-ṇava) and in compounds: nine
Derived terms

References