नाटक

Hello, you have come here looking for the meaning of the word नाटक. In DICTIOUS you will not only get to know all the dictionary meanings for the word नाटक, but we will also tell you about its etymology, its characteristics and you will know how to say नाटक in singular and plural. Everything you need to know about the word नाटक you have here. The definition of the word नाटक will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनाटक, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit नाटक (nāṭaka).

Pronunciation

  • (Delhi) IPA(key): /nɑː.ʈək/,

Noun

नाटक (nāṭakm (Urdu spelling ناٹک)

  1. play, drama
    क्या यह नाटक देखने योग्य है?
    kyā yah nāṭak dekhne yogya hai?
    Is this play worth seeing?
    हिन्दी नाटक पर एक निबंध लिखो।
    hindī nāṭak par ek nibandh likho.
    Write an essay on Hindi drama.

Declension

Declension of नाटक (masc cons-stem)
singular plural
direct नाटक
nāṭak
नाटक
nāṭak
oblique नाटक
nāṭak
नाटकों
nāṭakõ
vocative नाटक
nāṭak
नाटको
nāṭako

Synonyms

References

Konkani

Etymology

Learned borrowing from Sanskrit नाटक (nāṭaka).

Pronunciation

Noun

नाटक (nāṭakn (Latin script nattok, Kannada script ನಾಟಕ್)

  1. play, acting
  2. drama

References

  • Pushpak Bhattacharyya (2017) IndoWordNet
  • Isidore Dantas, Joel D'Souza (2015) Modern English–Konkani Dictionary, Margao, Goa: Golden Heart Emporium Books, →ISBN, page 77

Sanskrit

Alternative scripts

Etymology

नट् (naṭ) +‎ -अक (-aka).

Adjective

नाटक (nāṭaka) stem (root नट्)

  1. acting, dancing (W.)

Declension

Masculine a-stem declension of नाटक
singular dual plural
nominative नाटकः (nāṭakaḥ) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकाः (nāṭakāḥ)
नाटकासः¹ (nāṭakāsaḥ¹)
accusative नाटकम् (nāṭakam) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकान् (nāṭakān)
instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
नाटकेभिः¹ (nāṭakebhiḥ¹)
dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)
vocative नाटक (nāṭaka) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकाः (nāṭakāḥ)
नाटकासः¹ (nāṭakāsaḥ¹)
  • ¹Vedic
Feminine ī-stem declension of नाटकी
singular dual plural
nominative नाटकी (nāṭakī) नाटक्यौ (nāṭakyau)
नाटकी¹ (nāṭakī¹)
नाटक्यः (nāṭakyaḥ)
नाटकीः¹ (nāṭakīḥ¹)
accusative नाटकीम् (nāṭakīm) नाटक्यौ (nāṭakyau)
नाटकी¹ (nāṭakī¹)
नाटकीः (nāṭakīḥ)
instrumental नाटक्या (nāṭakyā) नाटकीभ्याम् (nāṭakībhyām) नाटकीभिः (nāṭakībhiḥ)
dative नाटक्यै (nāṭakyai) नाटकीभ्याम् (nāṭakībhyām) नाटकीभ्यः (nāṭakībhyaḥ)
ablative नाटक्याः (nāṭakyāḥ)
नाटक्यै² (nāṭakyai²)
नाटकीभ्याम् (nāṭakībhyām) नाटकीभ्यः (nāṭakībhyaḥ)
genitive नाटक्याः (nāṭakyāḥ)
नाटक्यै² (nāṭakyai²)
नाटक्योः (nāṭakyoḥ) नाटकीनाम् (nāṭakīnām)
locative नाटक्याम् (nāṭakyām) नाटक्योः (nāṭakyoḥ) नाटकीषु (nāṭakīṣu)
vocative नाटकि (nāṭaki) नाटक्यौ (nāṭakyau)
नाटकी¹ (nāṭakī¹)
नाटक्यः (nāṭakyaḥ)
नाटकीः¹ (nāṭakīḥ¹)
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of नाटक
singular dual plural
nominative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
accusative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
नाटकेभिः¹ (nāṭakebhiḥ¹)
dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)
vocative नाटक (nāṭaka) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
  • ¹Vedic

Noun

नाटक (nāṭaka) stemm

  1. actor, dancer, mime (R.)
  2. representation, showing (Bālar.)
  3. a certain melody
  4. name of a mountain (Kālp.)

Declension

Masculine a-stem declension of नाटक
singular dual plural
nominative नाटकः (nāṭakaḥ) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकाः (nāṭakāḥ)
नाटकासः¹ (nāṭakāsaḥ¹)
accusative नाटकम् (nāṭakam) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकान् (nāṭakān)
instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
नाटकेभिः¹ (nāṭakebhiḥ¹)
dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)
vocative नाटक (nāṭaka) नाटकौ (nāṭakau)
नाटका¹ (nāṭakā¹)
नाटकाः (nāṭakāḥ)
नाटकासः¹ (nāṭakāsaḥ¹)
  • ¹Vedic

Descendants

  • Pali: nāṭaka

Noun

नाटक (nāṭaka) stemn

  1. play, drama (Hariv., Kāv., etc.)
  2. (drama) a certain class of plays (Sāh., etc.)

Declension

Neuter a-stem declension of नाटक
singular dual plural
nominative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
accusative नाटकम् (nāṭakam) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
instrumental नाटकेन (nāṭakena) नाटकाभ्याम् (nāṭakābhyām) नाटकैः (nāṭakaiḥ)
नाटकेभिः¹ (nāṭakebhiḥ¹)
dative नाटकाय (nāṭakāya) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
ablative नाटकात् (nāṭakāt) नाटकाभ्याम् (nāṭakābhyām) नाटकेभ्यः (nāṭakebhyaḥ)
genitive नाटकस्य (nāṭakasya) नाटकयोः (nāṭakayoḥ) नाटकानाम् (nāṭakānām)
locative नाटके (nāṭake) नाटकयोः (nāṭakayoḥ) नाटकेषु (nāṭakeṣu)
vocative नाटक (nāṭaka) नाटके (nāṭake) नाटकानि (nāṭakāni)
नाटका¹ (nāṭakā¹)
  • ¹Vedic

Descendants

References