Borrowed from Sanskrit नाटक (nāṭaka).
नाटक • (nāṭak) m (Urdu spelling ناٹک)
singular | plural | |
---|---|---|
direct | नाटक nāṭak |
नाटक nāṭak |
oblique | नाटक nāṭak |
नाटकों nāṭakõ |
vocative | नाटक nāṭak |
नाटको nāṭako |
Learned borrowing from Sanskrit नाटक (nāṭaka).
नाटक • (nāṭak) n (Latin script nattok, Kannada script ನಾಟಕ್)
नाटक • (nāṭaka) stem (root नट्)
singular | dual | plural | |
---|---|---|---|
nominative | नाटकः (nāṭakaḥ) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकाः (nāṭakāḥ) नाटकासः¹ (nāṭakāsaḥ¹) |
accusative | नाटकम् (nāṭakam) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकान् (nāṭakān) |
instrumental | नाटकेन (nāṭakena) | नाटकाभ्याम् (nāṭakābhyām) | नाटकैः (nāṭakaiḥ) नाटकेभिः¹ (nāṭakebhiḥ¹) |
dative | नाटकाय (nāṭakāya) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
ablative | नाटकात् (nāṭakāt) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
genitive | नाटकस्य (nāṭakasya) | नाटकयोः (nāṭakayoḥ) | नाटकानाम् (nāṭakānām) |
locative | नाटके (nāṭake) | नाटकयोः (nāṭakayoḥ) | नाटकेषु (nāṭakeṣu) |
vocative | नाटक (nāṭaka) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकाः (nāṭakāḥ) नाटकासः¹ (nāṭakāsaḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | नाटकी (nāṭakī) | नाटक्यौ (nāṭakyau) नाटकी¹ (nāṭakī¹) |
नाटक्यः (nāṭakyaḥ) नाटकीः¹ (nāṭakīḥ¹) |
accusative | नाटकीम् (nāṭakīm) | नाटक्यौ (nāṭakyau) नाटकी¹ (nāṭakī¹) |
नाटकीः (nāṭakīḥ) |
instrumental | नाटक्या (nāṭakyā) | नाटकीभ्याम् (nāṭakībhyām) | नाटकीभिः (nāṭakībhiḥ) |
dative | नाटक्यै (nāṭakyai) | नाटकीभ्याम् (nāṭakībhyām) | नाटकीभ्यः (nāṭakībhyaḥ) |
ablative | नाटक्याः (nāṭakyāḥ) नाटक्यै² (nāṭakyai²) |
नाटकीभ्याम् (nāṭakībhyām) | नाटकीभ्यः (nāṭakībhyaḥ) |
genitive | नाटक्याः (nāṭakyāḥ) नाटक्यै² (nāṭakyai²) |
नाटक्योः (nāṭakyoḥ) | नाटकीनाम् (nāṭakīnām) |
locative | नाटक्याम् (nāṭakyām) | नाटक्योः (nāṭakyoḥ) | नाटकीषु (nāṭakīṣu) |
vocative | नाटकि (nāṭaki) | नाटक्यौ (nāṭakyau) नाटकी¹ (nāṭakī¹) |
नाटक्यः (nāṭakyaḥ) नाटकीः¹ (nāṭakīḥ¹) |
singular | dual | plural | |
---|---|---|---|
nominative | नाटकम् (nāṭakam) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |
accusative | नाटकम् (nāṭakam) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |
instrumental | नाटकेन (nāṭakena) | नाटकाभ्याम् (nāṭakābhyām) | नाटकैः (nāṭakaiḥ) नाटकेभिः¹ (nāṭakebhiḥ¹) |
dative | नाटकाय (nāṭakāya) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
ablative | नाटकात् (nāṭakāt) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
genitive | नाटकस्य (nāṭakasya) | नाटकयोः (nāṭakayoḥ) | नाटकानाम् (nāṭakānām) |
locative | नाटके (nāṭake) | नाटकयोः (nāṭakayoḥ) | नाटकेषु (nāṭakeṣu) |
vocative | नाटक (nāṭaka) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |
नाटक • (nāṭaka) stem, m
singular | dual | plural | |
---|---|---|---|
nominative | नाटकः (nāṭakaḥ) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकाः (nāṭakāḥ) नाटकासः¹ (nāṭakāsaḥ¹) |
accusative | नाटकम् (nāṭakam) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकान् (nāṭakān) |
instrumental | नाटकेन (nāṭakena) | नाटकाभ्याम् (nāṭakābhyām) | नाटकैः (nāṭakaiḥ) नाटकेभिः¹ (nāṭakebhiḥ¹) |
dative | नाटकाय (nāṭakāya) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
ablative | नाटकात् (nāṭakāt) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
genitive | नाटकस्य (nāṭakasya) | नाटकयोः (nāṭakayoḥ) | नाटकानाम् (nāṭakānām) |
locative | नाटके (nāṭake) | नाटकयोः (nāṭakayoḥ) | नाटकेषु (nāṭakeṣu) |
vocative | नाटक (nāṭaka) | नाटकौ (nāṭakau) नाटका¹ (nāṭakā¹) |
नाटकाः (nāṭakāḥ) नाटकासः¹ (nāṭakāsaḥ¹) |
नाटक • (nāṭaka) stem, n
singular | dual | plural | |
---|---|---|---|
nominative | नाटकम् (nāṭakam) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |
accusative | नाटकम् (nāṭakam) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |
instrumental | नाटकेन (nāṭakena) | नाटकाभ्याम् (nāṭakābhyām) | नाटकैः (nāṭakaiḥ) नाटकेभिः¹ (nāṭakebhiḥ¹) |
dative | नाटकाय (nāṭakāya) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
ablative | नाटकात् (nāṭakāt) | नाटकाभ्याम् (nāṭakābhyām) | नाटकेभ्यः (nāṭakebhyaḥ) |
genitive | नाटकस्य (nāṭakasya) | नाटकयोः (nāṭakayoḥ) | नाटकानाम् (nāṭakānām) |
locative | नाटके (nāṭake) | नाटकयोः (nāṭakayoḥ) | नाटकेषु (nāṭakeṣu) |
vocative | नाटक (nāṭaka) | नाटके (nāṭake) | नाटकानि (nāṭakāni) नाटका¹ (nāṭakā¹) |