निर्वाण

Hello, you have come here looking for the meaning of the word निर्वाण. In DICTIOUS you will not only get to know all the dictionary meanings for the word निर्वाण, but we will also tell you about its etymology, its characteristics and you will know how to say निर्वाण in singular and plural. Everything you need to know about the word निर्वाण you have here. The definition of the word निर्वाण will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनिर्वाण, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit निर्वाण (nirvāṇa, blown or put out, extinguished).

Adjective

निर्वाण (nirvāṇ) (indeclinable)

  1. extinguished, blown out

Noun

निर्वाण (nirvāṇm

  1. (Buddhism) nirvana

Declension

Sanskrit

English Wikipedia has an article on:
Wikipedia

Alternative forms

Etymology

From निस् (nis, out) +‎ वान (vāna, blown), past participle of वा (√vā, to blow). Cognates of वा (√vā) include Russian ве́тер (véter, wind), English weather, athlete, vent and wind.

Pronunciation

Noun

निर्वाण (nirvāṇa) stemn (Classical Sanskrit)

  1. blowing out, extinction, cessation, setting, vanishing, disappearance
    निर्वाणं कृnirvāṇaṃ √kṛto blow out, extinguish
  2. (Hinduism) extinction of the flame of life, dissolution, death or final emancipation from matter and re-union with the Supreme Spirit
  3. (Buddhism, Jainism) absolute extinction or annihilation (= शून्य (śūnya)) of individual existence or of all desires and passions
  4. (figuratively) perfect calm or repose or happiness, highest bliss or beatitude

Declension

Neuter a-stem declension of निर्वाण (nirvāṇa)
Singular Dual Plural
Nominative निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि
nirvāṇāni
Vocative निर्वाण
nirvāṇa
निर्वाणे
nirvāṇe
निर्वाणानि
nirvāṇāni
Accusative निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि
nirvāṇāni
Instrumental निर्वाणेन
nirvāṇena
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणैः
nirvāṇaiḥ
Dative निर्वाणाय
nirvāṇāya
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Ablative निर्वाणात्
nirvāṇāt
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Genitive निर्वाणस्य
nirvāṇasya
निर्वाणयोः
nirvāṇayoḥ
निर्वाणानाम्
nirvāṇānām
Locative निर्वाणे
nirvāṇe
निर्वाणयोः
nirvāṇayoḥ
निर्वाणेषु
nirvāṇeṣu

Descendants

Adjective

निर्वाण (nirvāṇa) stem

  1. blown or put out, extinguished (as a lamp or fire), set (as the sun), calmed, quieted, tamed, dead, deceased (lit. having the fire of life extinguished), lost, disappeared
  2. immersed, plunged
  3. immovable

Declension

Masculine a-stem declension of निर्वाण (nirvāṇa)
Singular Dual Plural
Nominative निर्वाणः
nirvāṇaḥ
निर्वाणौ / निर्वाणा¹
nirvāṇau / nirvāṇā¹
निर्वाणाः / निर्वाणासः¹
nirvāṇāḥ / nirvāṇāsaḥ¹
Vocative निर्वाण
nirvāṇa
निर्वाणौ / निर्वाणा¹
nirvāṇau / nirvāṇā¹
निर्वाणाः / निर्वाणासः¹
nirvāṇāḥ / nirvāṇāsaḥ¹
Accusative निर्वाणम्
nirvāṇam
निर्वाणौ / निर्वाणा¹
nirvāṇau / nirvāṇā¹
निर्वाणान्
nirvāṇān
Instrumental निर्वाणेन
nirvāṇena
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणैः / निर्वाणेभिः¹
nirvāṇaiḥ / nirvāṇebhiḥ¹
Dative निर्वाणाय
nirvāṇāya
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Ablative निर्वाणात्
nirvāṇāt
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Genitive निर्वाणस्य
nirvāṇasya
निर्वाणयोः
nirvāṇayoḥ
निर्वाणानाम्
nirvāṇānām
Locative निर्वाणे
nirvāṇe
निर्वाणयोः
nirvāṇayoḥ
निर्वाणेषु
nirvāṇeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of निर्वाणा (nirvāṇā)
Singular Dual Plural
Nominative निर्वाणा
nirvāṇā
निर्वाणे
nirvāṇe
निर्वाणाः
nirvāṇāḥ
Vocative निर्वाणे
nirvāṇe
निर्वाणे
nirvāṇe
निर्वाणाः
nirvāṇāḥ
Accusative निर्वाणाम्
nirvāṇām
निर्वाणे
nirvāṇe
निर्वाणाः
nirvāṇāḥ
Instrumental निर्वाणया / निर्वाणा¹
nirvāṇayā / nirvāṇā¹
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणाभिः
nirvāṇābhiḥ
Dative निर्वाणायै
nirvāṇāyai
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणाभ्यः
nirvāṇābhyaḥ
Ablative निर्वाणायाः / निर्वाणायै²
nirvāṇāyāḥ / nirvāṇāyai²
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणाभ्यः
nirvāṇābhyaḥ
Genitive निर्वाणायाः / निर्वाणायै²
nirvāṇāyāḥ / nirvāṇāyai²
निर्वाणयोः
nirvāṇayoḥ
निर्वाणानाम्
nirvāṇānām
Locative निर्वाणायाम्
nirvāṇāyām
निर्वाणयोः
nirvāṇayoḥ
निर्वाणासु
nirvāṇāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of निर्वाण (nirvāṇa)
Singular Dual Plural
Nominative निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
Vocative निर्वाण
nirvāṇa
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
Accusative निर्वाणम्
nirvāṇam
निर्वाणे
nirvāṇe
निर्वाणानि / निर्वाणा¹
nirvāṇāni / nirvāṇā¹
Instrumental निर्वाणेन
nirvāṇena
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणैः / निर्वाणेभिः¹
nirvāṇaiḥ / nirvāṇebhiḥ¹
Dative निर्वाणाय
nirvāṇāya
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Ablative निर्वाणात्
nirvāṇāt
निर्वाणाभ्याम्
nirvāṇābhyām
निर्वाणेभ्यः
nirvāṇebhyaḥ
Genitive निर्वाणस्य
nirvāṇasya
निर्वाणयोः
nirvāṇayoḥ
निर्वाणानाम्
nirvāṇānām
Locative निर्वाणे
nirvāṇe
निर्वाणयोः
nirvāṇayoḥ
निर्वाणेषु
nirvāṇeṣu
Notes
  • ¹Vedic

References

  • Collins, Steven (2010) Nirvana: Concept, Imagery, Narrative. Cambridge University Press, pages 63-64.
  • Monier Williams (1899) “निर्वाण”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0557.