नेतृ

Hello, you have come here looking for the meaning of the word नेतृ. In DICTIOUS you will not only get to know all the dictionary meanings for the word नेतृ, but we will also tell you about its etymology, its characteristics and you will know how to say नेतृ in singular and plural. Everything you need to know about the word नेतृ you have here. The definition of the word नेतृ will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofनेतृ, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From नी (, to lead) +‎ -तृ (-tṛ).

Pronunciation 1

Noun

नेतृ (netṛ́) stemm

  1. leader, conductor, guide
Declension
Masculine ṛ-stem declension of नेतृ (netṛ́)
Singular Dual Plural
Nominative नेता
netā́
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतारः
netā́raḥ
Vocative नेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusative नेतारम्
netā́ram
नेतारौ / नेतारा¹
netā́rau / netā́rā¹
नेतॄन्
netṝ́n
Instrumental नेत्रा
netrā́
नेतृभ्याम्
netṛ́bhyām
नेतृभिः
netṛ́bhiḥ
Dative नेत्रे
netré
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Ablative नेतुः
netúḥ
नेतृभ्याम्
netṛ́bhyām
नेतृभ्यः
netṛ́bhyaḥ
Genitive नेतुः
netúḥ
नेत्रोः
netróḥ
नेतॄणाम्
netṝṇā́m
Locative नेतरि
netári
नेत्रोः
netróḥ
नेतृषु
netṛ́ṣu
Notes
  • ¹Vedic

Pronunciation 2

Noun

नेतृ (nétṛ) stemm

  1. leader, chief (of an army etc.)
  2. bringer, offerer
  3. master
    Synonyms: स्वामिन् (svāmin), पति (pati)
Declension
Masculine ṛ-stem declension of नेतृ (nétṛ)
Singular Dual Plural
Nominative नेता
nétā
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Vocative नेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusative नेतारम्
nétāram
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतॄन्
nétṝn
Instrumental नेत्रा
nétrā
नेतृभ्याम्
nétṛbhyām
नेतृभिः
nétṛbhiḥ
Dative नेत्रे
nétre
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Ablative नेतुः
nétuḥ
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Genitive नेतुः
nétuḥ
नेत्रोः
nétroḥ
नेतॄणाम्
nétṝṇām
Locative नेतरि
nétari
नेत्रोः
nétroḥ
नेतृषु
nétṛṣu
Notes
  • ¹Vedic

Adjective

नेतृ (nétṛ) stem

  1. leading, guiding
Declension
Masculine ṛ-stem declension of नेतृ (nétṛ)
Singular Dual Plural
Nominative नेता
nétā
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Vocative नेतः
nétaḥ
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतारः
nétāraḥ
Accusative नेतारम्
nétāram
नेतारौ / नेतारा¹
nétārau / nétārā¹
नेतॄन्
nétṝn
Instrumental नेत्रा
nétrā
नेतृभ्याम्
nétṛbhyām
नेतृभिः
nétṛbhiḥ
Dative नेत्रे
nétre
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Ablative नेतुः
nétuḥ
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Genitive नेतुः
nétuḥ
नेत्रोः
nétroḥ
नेतॄणाम्
nétṝṇām
Locative नेतरि
nétari
नेत्रोः
nétroḥ
नेतृषु
nétṛṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of नेत्री (nétrī)
Singular Dual Plural
Nominative नेत्री
nétrī
नेत्र्यौ / नेत्री¹
nétryau / nétrī¹
नेत्र्यः / नेत्रीः¹
nétryaḥ / nétrīḥ¹
Vocative नेत्रि
nétri
नेत्र्यौ / नेत्री¹
nétryau / nétrī¹
नेत्र्यः / नेत्रीः¹
nétryaḥ / nétrīḥ¹
Accusative नेत्रीम्
nétrīm
नेत्र्यौ / नेत्री¹
nétryau / nétrī¹
नेत्रीः
nétrīḥ
Instrumental नेत्र्या
nétryā
नेत्रीभ्याम्
nétrībhyām
नेत्रीभिः
nétrībhiḥ
Dative नेत्र्यै
nétryai
नेत्रीभ्याम्
nétrībhyām
नेत्रीभ्यः
nétrībhyaḥ
Ablative नेत्र्याः / नेत्र्यै²
nétryāḥ / nétryai²
नेत्रीभ्याम्
nétrībhyām
नेत्रीभ्यः
nétrībhyaḥ
Genitive नेत्र्याः / नेत्र्यै²
nétryāḥ / nétryai²
नेत्र्योः
nétryoḥ
नेत्रीणाम्
nétrīṇām
Locative नेत्र्याम्
nétryām
नेत्र्योः
nétryoḥ
नेत्रीषु
nétrīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter ṛ-stem declension of नेतृ (nétṛ)
Singular Dual Plural
Nominative नेतृ
nétṛ
नेतृणी
nétṛṇī
नेतॄणि
nétṝṇi
Vocative नेतृ / नेतः
nétṛ / nétaḥ
नेतृणी
nétṛṇī
नेतॄणि
nétṝṇi
Accusative नेतृ
nétṛ
नेतृणी
nétṛṇī
नेतॄणि
nétṝṇi
Instrumental नेतृणा
nétṛṇā
नेतृभ्याम्
nétṛbhyām
नेतृभिः
nétṛbhiḥ
Dative नेतृणे
nétṛṇe
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Ablative नेतृणः
nétṛṇaḥ
नेतृभ्याम्
nétṛbhyām
नेतृभ्यः
nétṛbhyaḥ
Genitive नेतृणः
nétṛṇaḥ
नेतृणोः
nétṛṇoḥ
नेतॄणाम्
nétṝṇām
Locative नेतृणि
nétṛṇi
नेतृणोः
nétṛṇoḥ
नेतृषु
nétṛṣu

References