पक्षिन्

Hello, you have come here looking for the meaning of the word पक्षिन्. In DICTIOUS you will not only get to know all the dictionary meanings for the word पक्षिन्, but we will also tell you about its etymology, its characteristics and you will know how to say पक्षिन् in singular and plural. Everything you need to know about the word पक्षिन् you have here. The definition of the word पक्षिन् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofपक्षिन्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From पक्ष (pakṣa, wing) +‎ -इन् (-in)

Pronunciation

Adjective

पक्षिन् (pakṣín) stem

  1. winged
    • c. 1700 BCE – 1200 BCE, Ṛgveda 8.20.10:
      आ श्येनासो न पक्षिणो वृथा नरो हव्या नो वीतये गत ॥
      ā śyenāso na pakṣiṇo vṛthā naro havyā no vītaye gata.
      Come lightly like winged falcons, O ye Heroes, come to enjoy our offerings.

Declension

Masculine in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षी
pakṣī́
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Vocative पक्षिन्
pákṣin
पक्षिणौ / पक्षिणा¹
pákṣiṇau / pákṣiṇā¹
पक्षिणः
pákṣiṇaḥ
Accusative पक्षिणम्
pakṣíṇam
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of पक्षिणी (pakṣíṇī)
Singular Dual Plural
Nominative पक्षिणी
pakṣíṇī
पक्षिण्यौ / पक्षिणी¹
pakṣíṇyau / pakṣíṇī¹
पक्षिण्यः / पक्षिणीः¹
pakṣíṇyaḥ / pakṣíṇīḥ¹
Vocative पक्षिणि
pákṣiṇi
पक्षिण्यौ / पक्षिणी¹
pákṣiṇyau / pákṣiṇī¹
पक्षिण्यः / पक्षिणीः¹
pákṣiṇyaḥ / pákṣiṇīḥ¹
Accusative पक्षिणीम्
pakṣíṇīm
पक्षिण्यौ / पक्षिणी¹
pakṣíṇyau / pakṣíṇī¹
पक्षिणीः
pakṣíṇīḥ
Instrumental पक्षिण्या
pakṣíṇyā
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभिः
pakṣíṇībhiḥ
Dative पक्षिण्यै
pakṣíṇyai
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभ्यः
pakṣíṇībhyaḥ
Ablative पक्षिण्याः / पक्षिण्यै²
pakṣíṇyāḥ / pakṣíṇyai²
पक्षिणीभ्याम्
pakṣíṇībhyām
पक्षिणीभ्यः
pakṣíṇībhyaḥ
Genitive पक्षिण्याः / पक्षिण्यै²
pakṣíṇyāḥ / pakṣíṇyai²
पक्षिण्योः
pakṣíṇyoḥ
पक्षिणीनाम्
pakṣíṇīnām
Locative पक्षिण्याम्
pakṣíṇyām
पक्षिण्योः
pakṣíṇyoḥ
पक्षिणीषु
pakṣíṇīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षि
pakṣí
पक्षिणी
pakṣíṇī
पक्षीणि
pakṣī́ṇi
Vocative पक्षि / पक्षिन्
pákṣi / pákṣin
पक्षिणी
pákṣiṇī
पक्षीणि
pákṣīṇi
Accusative पक्षि
pakṣí
पक्षिणी
pakṣíṇī
पक्षीणि
pakṣī́ṇi
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu

Descendants

  • Pali: pakkhin

Noun

पक्षिन् (pakṣín) stemm

  1. a bird; any winged animal
    Synonym: वि (vi)
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.48.5:
      आ घा योषेव सूनर्युषा याति प्रभुञ्जती ।
      जरयन्ती वृजनं पद्वदीयत उत्पातयति पक्षिणः
      ā ghā yoṣeva sūnaryuṣā yāti prabhuñjatī.
      jarayantī vṛjanaṃ padvadīyata utpātayati pakṣiṇaḥ.
      Like a merry young woman Uṣas comes carefully tending everything:
      Rousing all life, she stirs all creatures that have feet, and makes the birds fly up.

Declension

Masculine in-stem declension of पक्षिन् (pakṣín)
Singular Dual Plural
Nominative पक्षी
pakṣī́
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Vocative पक्षिन्
pákṣin
पक्षिणौ / पक्षिणा¹
pákṣiṇau / pákṣiṇā¹
पक्षिणः
pákṣiṇaḥ
Accusative पक्षिणम्
pakṣíṇam
पक्षिणौ / पक्षिणा¹
pakṣíṇau / pakṣíṇā¹
पक्षिणः
pakṣíṇaḥ
Instrumental पक्षिणा
pakṣíṇā
पक्षिभ्याम्
pakṣíbhyām
पक्षिभिः
pakṣíbhiḥ
Dative पक्षिणे
pakṣíṇe
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Ablative पक्षिणः
pakṣíṇaḥ
पक्षिभ्याम्
pakṣíbhyām
पक्षिभ्यः
pakṣíbhyaḥ
Genitive पक्षिणः
pakṣíṇaḥ
पक्षिणोः
pakṣíṇoḥ
पक्षिणाम्
pakṣíṇām
Locative पक्षिणि
pakṣíṇi
पक्षिणोः
pakṣíṇoḥ
पक्षिषु
pakṣíṣu
Notes
  • ¹Vedic

Descendants

References