प्रबुध्

Hello, you have come here looking for the meaning of the word प्रबुध्. In DICTIOUS you will not only get to know all the dictionary meanings for the word प्रबुध्, but we will also tell you about its etymology, its characteristics and you will know how to say प्रबुध् in singular and plural. Everything you need to know about the word प्रबुध् you have here. The definition of the word प्रबुध् will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofप्रबुध्, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

प्र- (pra-) +‎ बुध् (búdh)

Pronunciation

Noun

प्रबुध् (prabúdh) stemf

  1. awaking
  2. sunrise

Declension

Feminine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic

Adjective

प्रबुध् (prabúdh) stem

  1. watchful, attentive
  2. foreknowing

Declension

Masculine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic
Feminine root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Vocative प्रभुत्
prábhut
प्रबुधौ / प्रबुधा¹
prábudhau / prábudhā¹
प्रबुधः
prábudhaḥ
Accusative प्रबुधम्
prabúdham
प्रबुधौ / प्रबुधा¹
prabúdhau / prabúdhā¹
प्रबुधः
prabúdhaḥ
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu
Notes
  • ¹Vedic
Neuter root-stem declension of प्रबुध् (prabúdh)
Singular Dual Plural
Nominative प्रभुत्
prabhút
प्रबुधी
prabúdhī
प्रबुन्धि
prabúndhi
Vocative प्रभुत्
prábhut
प्रबुधी
prábudhī
प्रबुन्धि
prábundhi
Accusative प्रभुत्
prabhút
प्रबुधी
prabúdhī
प्रबुन्धि
prabúndhi
Instrumental प्रबुधा
prabúdhā
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भिः
prabhúdbhiḥ
Dative प्रबुधे
prabúdhe
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Ablative प्रबुधः
prabúdhaḥ
प्रभुद्भ्याम्
prabhúdbhyām
प्रभुद्भ्यः
prabhúdbhyaḥ
Genitive प्रबुधः
prabúdhaḥ
प्रबुधोः
prabúdhoḥ
प्रबुधाम्
prabúdhām
Locative प्रबुधि
prabúdhi
प्रबुधोः
prabúdhoḥ
प्रभुत्सु
prabhútsu

References

  • Monier Williams (1899) “प्रबुध्”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 0683/2.
  • Hellwig, Oliver (2010-2024) “prabudh”, in DCS - The Digital Corpus of Sanskrit, Berlin, Germany.