प्रशान्त

Hello, you have come here looking for the meaning of the word प्रशान्त. In DICTIOUS you will not only get to know all the dictionary meanings for the word प्रशान्त, but we will also tell you about its etymology, its characteristics and you will know how to say प्रशान्त in singular and plural. Everything you need to know about the word प्रशान्त you have here. The definition of the word प्रशान्त will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofप्रशान्त, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Compound of प्र- (pra-, pro-) +‎ शान्त (śāntá, calm)

Pronunciation

Adjective

प्रशान्त (praśānta) stem

Declension

Masculine a-stem declension of प्रशान्त (praśāntá)
Singular Dual Plural
Nominative प्रशान्तः
praśāntáḥ
प्रशान्तौ / प्रशान्ता¹
praśāntaú / praśāntā́¹
प्रशान्ताः / प्रशान्तासः¹
praśāntā́ḥ / praśāntā́saḥ¹
Vocative प्रशान्त
práśānta
प्रशान्तौ / प्रशान्ता¹
práśāntau / práśāntā¹
प्रशान्ताः / प्रशान्तासः¹
práśāntāḥ / práśāntāsaḥ¹
Accusative प्रशान्तम्
praśāntám
प्रशान्तौ / प्रशान्ता¹
praśāntaú / praśāntā́¹
प्रशान्तान्
praśāntā́n
Instrumental प्रशान्तेन
praśānténa
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तैः / प्रशान्तेभिः¹
praśāntaíḥ / praśāntébhiḥ¹
Dative प्रशान्ताय
praśāntā́ya
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Ablative प्रशान्तात्
praśāntā́t
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Genitive प्रशान्तस्य
praśāntásya
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्ते
praśānté
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तेषु
praśāntéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of प्रशान्ता (praśāntā́)
Singular Dual Plural
Nominative प्रशान्ता
praśāntā́
प्रशान्ते
praśānté
प्रशान्ताः
praśāntā́ḥ
Vocative प्रशान्ते
práśānte
प्रशान्ते
práśānte
प्रशान्ताः
práśāntāḥ
Accusative प्रशान्ताम्
praśāntā́m
प्रशान्ते
praśānté
प्रशान्ताः
praśāntā́ḥ
Instrumental प्रशान्तया / प्रशान्ता¹
praśāntáyā / praśāntā́¹
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभिः
praśāntā́bhiḥ
Dative प्रशान्तायै
praśāntā́yai
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभ्यः
praśāntā́bhyaḥ
Ablative प्रशान्तायाः / प्रशान्तायै²
praśāntā́yāḥ / praśāntā́yai²
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्ताभ्यः
praśāntā́bhyaḥ
Genitive प्रशान्तायाः / प्रशान्तायै²
praśāntā́yāḥ / praśāntā́yai²
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्तायाम्
praśāntā́yām
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तासु
praśāntā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of प्रशान्त (praśāntá)
Singular Dual Plural
Nominative प्रशान्तम्
praśāntám
प्रशान्ते
praśānté
प्रशान्तानि / प्रशान्ता¹
praśāntā́ni / praśāntā́¹
Vocative प्रशान्त
práśānta
प्रशान्ते
práśānte
प्रशान्तानि / प्रशान्ता¹
práśāntāni / práśāntā¹
Accusative प्रशान्तम्
praśāntám
प्रशान्ते
praśānté
प्रशान्तानि / प्रशान्ता¹
praśāntā́ni / praśāntā́¹
Instrumental प्रशान्तेन
praśānténa
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तैः / प्रशान्तेभिः¹
praśāntaíḥ / praśāntébhiḥ¹
Dative प्रशान्ताय
praśāntā́ya
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Ablative प्रशान्तात्
praśāntā́t
प्रशान्ताभ्याम्
praśāntā́bhyām
प्रशान्तेभ्यः
praśāntébhyaḥ
Genitive प्रशान्तस्य
praśāntásya
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तानाम्
praśāntā́nām
Locative प्रशान्ते
praśānté
प्रशान्तयोः
praśāntáyoḥ
प्रशान्तेषु
praśāntéṣu
Notes
  • ¹Vedic