प्रातःकाल

Hello, you have come here looking for the meaning of the word प्रातःकाल. In DICTIOUS you will not only get to know all the dictionary meanings for the word प्रातःकाल, but we will also tell you about its etymology, its characteristics and you will know how to say प्रातःकाल in singular and plural. Everything you need to know about the word प्रातःकाल you have here. The definition of the word प्रातःकाल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofप्रातःकाल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

From प्रातर् (prātar, in the morning) +‎ काल (kāla, time).

Pronunciation

Noun

प्रातःकाल (prātaḥkāla) stemm

  1. morning, daybreak

Declension

Masculine a-stem declension of प्रातःकाल (prātaḥkāla)
Singular Dual Plural
Nominative प्रातःकालः
prātaḥkālaḥ
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Vocative प्रातःकाल
prātaḥkāla
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालाः / प्रातःकालासः¹
prātaḥkālāḥ / prātaḥkālāsaḥ¹
Accusative प्रातःकालम्
prātaḥkālam
प्रातःकालौ / प्रातःकाला¹
prātaḥkālau / prātaḥkālā¹
प्रातःकालान्
prātaḥkālān
Instrumental प्रातःकालेन
prātaḥkālena
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालैः / प्रातःकालेभिः¹
prātaḥkālaiḥ / prātaḥkālebhiḥ¹
Dative प्रातःकालाय
prātaḥkālāya
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Ablative प्रातःकालात्
prātaḥkālāt
प्रातःकालाभ्याम्
prātaḥkālābhyām
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
Genitive प्रातःकालस्य
prātaḥkālasya
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालानाम्
prātaḥkālānām
Locative प्रातःकाले
prātaḥkāle
प्रातःकालयोः
prātaḥkālayoḥ
प्रातःकालेषु
prātaḥkāleṣu
Notes
  • ¹Vedic