बहिष्कार

Hello, you have come here looking for the meaning of the word बहिष्कार. In DICTIOUS you will not only get to know all the dictionary meanings for the word बहिष्कार, but we will also tell you about its etymology, its characteristics and you will know how to say बहिष्कार in singular and plural. Everything you need to know about the word बहिष्कार you have here. The definition of the word बहिष्कार will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबहिष्कार, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Borrowed from Sanskrit बहिष्कार (bahiṣkāra).

Pronunciation

  • (Delhi Hindi) IPA(key): /bə.ɦɪʂ.kɑːɾ/,

Noun

बहिष्कार (bahiṣkārm

  1. boycott, ban
  2. removal

Declension

References

Sanskrit

Etymology

From बहिष् (bahiṣ, out) +‎ कार (kāra, action).

Pronunciation

Noun

बहिष्कार (bahiṣkāra) stemm

  1. expulsion, removal

Declension

Masculine a-stem declension of बहिष्कार (bahiṣkāra)
Singular Dual Plural
Nominative बहिष्कारः
bahiṣkāraḥ
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्काराः / बहिष्कारासः¹
bahiṣkārāḥ / bahiṣkārāsaḥ¹
Vocative बहिष्कार
bahiṣkāra
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्काराः / बहिष्कारासः¹
bahiṣkārāḥ / bahiṣkārāsaḥ¹
Accusative बहिष्कारम्
bahiṣkāram
बहिष्कारौ / बहिष्कारा¹
bahiṣkārau / bahiṣkārā¹
बहिष्कारान्
bahiṣkārān
Instrumental बहिष्कारेण
bahiṣkāreṇa
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारैः / बहिष्कारेभिः¹
bahiṣkāraiḥ / bahiṣkārebhiḥ¹
Dative बहिष्काराय
bahiṣkārāya
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारेभ्यः
bahiṣkārebhyaḥ
Ablative बहिष्कारात्
bahiṣkārāt
बहिष्काराभ्याम्
bahiṣkārābhyām
बहिष्कारेभ्यः
bahiṣkārebhyaḥ
Genitive बहिष्कारस्य
bahiṣkārasya
बहिष्कारयोः
bahiṣkārayoḥ
बहिष्काराणाम्
bahiṣkārāṇām
Locative बहिष्कारे
bahiṣkāre
बहिष्कारयोः
bahiṣkārayoḥ
बहिष्कारेषु
bahiṣkāreṣu
Notes
  • ¹Vedic

References