बहुल

Hello, you have come here looking for the meaning of the word बहुल. In DICTIOUS you will not only get to know all the dictionary meanings for the word बहुल, but we will also tell you about its etymology, its characteristics and you will know how to say बहुल in singular and plural. Everything you need to know about the word बहुल you have here. The definition of the word बहुल will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofबहुल, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Old Gujarati

Etymology

Borrowed from Sanskrit बहुल (bahula).

Adjective

बहुल (bahula)

  1. great, extensive

Sanskrit

Alternative forms

Alternative scripts

Etymology

From Proto-Indo-Aryan *baźʰulás, from Proto-Indo-Iranian *bʰaȷ́ʰu-lás, from *bʰaȷ́ʰúš.

Pronunciation

Adjective

बहुल (bahulá) stem

  1. thick, large
  2. abundant, many
    बहुलम्bahulammany
  3. accompanied by, attended with
  4. (grammar) variously applicable, comprehensive
  5. born under the Pleiades

Declension

Masculine a-stem declension of बहुल (bahulá)
Singular Dual Plural
Nominative बहुलः
bahuláḥ
बहुलौ / बहुला¹
bahulaú / bahulā́¹
बहुलाः / बहुलासः¹
bahulā́ḥ / bahulā́saḥ¹
Vocative बहुल
báhula
बहुलौ / बहुला¹
báhulau / báhulā¹
बहुलाः / बहुलासः¹
báhulāḥ / báhulāsaḥ¹
Accusative बहुलम्
bahulám
बहुलौ / बहुला¹
bahulaú / bahulā́¹
बहुलान्
bahulā́n
Instrumental बहुलेन
bahuléna
बहुलाभ्याम्
bahulā́bhyām
बहुलैः / बहुलेभिः¹
bahulaíḥ / bahulébhiḥ¹
Dative बहुलाय
bahulā́ya
बहुलाभ्याम्
bahulā́bhyām
बहुलेभ्यः
bahulébhyaḥ
Ablative बहुलात्
bahulā́t
बहुलाभ्याम्
bahulā́bhyām
बहुलेभ्यः
bahulébhyaḥ
Genitive बहुलस्य
bahulásya
बहुलयोः
bahuláyoḥ
बहुलानाम्
bahulā́nām
Locative बहुले
bahulé
बहुलयोः
bahuláyoḥ
बहुलेषु
bahuléṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of बहुला (bahulā́)
Singular Dual Plural
Nominative बहुला
bahulā́
बहुले
bahulé
बहुलाः
bahulā́ḥ
Vocative बहुले
báhule
बहुले
báhule
बहुलाः
báhulāḥ
Accusative बहुलाम्
bahulā́m
बहुले
bahulé
बहुलाः
bahulā́ḥ
Instrumental बहुलया / बहुला¹
bahuláyā / bahulā́¹
बहुलाभ्याम्
bahulā́bhyām
बहुलाभिः
bahulā́bhiḥ
Dative बहुलायै
bahulā́yai
बहुलाभ्याम्
bahulā́bhyām
बहुलाभ्यः
bahulā́bhyaḥ
Ablative बहुलायाः / बहुलायै²
bahulā́yāḥ / bahulā́yai²
बहुलाभ्याम्
bahulā́bhyām
बहुलाभ्यः
bahulā́bhyaḥ
Genitive बहुलायाः / बहुलायै²
bahulā́yāḥ / bahulā́yai²
बहुलयोः
bahuláyoḥ
बहुलानाम्
bahulā́nām
Locative बहुलायाम्
bahulā́yām
बहुलयोः
bahuláyoḥ
बहुलासु
bahulā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of बहुल (bahulá)
Singular Dual Plural
Nominative बहुलम्
bahulám
बहुले
bahulé
बहुलानि / बहुला¹
bahulā́ni / bahulā́¹
Vocative बहुल
báhula
बहुले
báhule
बहुलानि / बहुला¹
báhulāni / báhulā¹
Accusative बहुलम्
bahulám
बहुले
bahulé
बहुलानि / बहुला¹
bahulā́ni / bahulā́¹
Instrumental बहुलेन
bahuléna
बहुलाभ्याम्
bahulā́bhyām
बहुलैः / बहुलेभिः¹
bahulaíḥ / bahulébhiḥ¹
Dative बहुलाय
bahulā́ya
बहुलाभ्याम्
bahulā́bhyām
बहुलेभ्यः
bahulébhyaḥ
Ablative बहुलात्
bahulā́t
बहुलाभ्याम्
bahulā́bhyām
बहुलेभ्यः
bahulébhyaḥ
Genitive बहुलस्य
bahulásya
बहुलयोः
bahuláyoḥ
बहुलानाम्
bahulā́nām
Locative बहुले
bahulé
बहुलयोः
bahuláyoḥ
बहुलेषु
bahuléṣu
Notes
  • ¹Vedic

Descendants

References