भवन

Hello, you have come here looking for the meaning of the word भवन. In DICTIOUS you will not only get to know all the dictionary meanings for the word भवन, but we will also tell you about its etymology, its characteristics and you will know how to say भवन in singular and plural. Everything you need to know about the word भवन you have here. The definition of the word भवन will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभवन, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Etymology

Learned borrowing from Sanskrit भवन (bhavana).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱə.ʋən/,

Noun

भवन (bhavanm (Urdu spelling بھون)

  1. building, edifice, structure
  2. mansion, palace
  3. house

Declension

See also

Sanskrit

Pronunciation

Noun

भवन (bhavana) stemm or n

  1. building, edifice
  2. house, dwelling, residence
  3. mansion, palace
  4. place of abode

Declension

Masculine a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनः
bhavanaḥ
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Vocative भवन
bhavana
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनाः / भवनासः¹
bhavanāḥ / bhavanāsaḥ¹
Accusative भवनम्
bhavanam
भवनौ / भवना¹
bhavanau / bhavanā¹
भवनान्
bhavanān
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic
Neuter a-stem declension of भवन (bhavana)
Singular Dual Plural
Nominative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Vocative भवन
bhavana
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Accusative भवनम्
bhavanam
भवने
bhavane
भवनानि / भवना¹
bhavanāni / bhavanā¹
Instrumental भवनेन
bhavanena
भवनाभ्याम्
bhavanābhyām
भवनैः / भवनेभिः¹
bhavanaiḥ / bhavanebhiḥ¹
Dative भवनाय
bhavanāya
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Ablative भवनात्
bhavanāt
भवनाभ्याम्
bhavanābhyām
भवनेभ्यः
bhavanebhyaḥ
Genitive भवनस्य
bhavanasya
भवनयोः
bhavanayoḥ
भवनानाम्
bhavanānām
Locative भवने
bhavane
भवनयोः
bhavanayoḥ
भवनेषु
bhavaneṣu
Notes
  • ¹Vedic

Descendants

See also