भानु

Hello, you have come here looking for the meaning of the word भानु. In DICTIOUS you will not only get to know all the dictionary meanings for the word भानु, but we will also tell you about its etymology, its characteristics and you will know how to say भानु in singular and plural. Everything you need to know about the word भानु you have here. The definition of the word भानु will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभानु, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *bʰaHnúṣ, from Proto-Indo-Iranian *bʰaHnúš, from Proto-Indo-European *bʰeh₂-nú-s, from *bʰeh₂- (to shine, glow light), whence भाति (bhā́ti, to shine). Cognate with Ancient Greek φῶς (phôs), Latin iubar.

Pronunciation

Noun

भानु (bhānú) stemm or f

  1. ray of light, light
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.92.1:
      ए॒ता उ॒ त्या उ॒षस॑: के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम॑ञ्जते।
      नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णव॒: प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तर॑:॥
      etā́ u tyā́ uṣása: ketúmakrata pū́rve árdhe rájaso bhānúmañjate.
      niṣkṛṇvānā́ ā́yudhānīva dhṛṣṇáva: práti gā́vóʼruṣīryanti mātára:.
      These divinities of the morning have spread light over the world; they make and manifest the light in the eastern portion of the firmament, brightening all things, like warriors burnishing their weapons; the radiant and progressing mothers of the earth, they travel daily on their course.
  2. brightness, splendour
  3. appearance
  4. the Sun
  5. king, prince
  6. (feminine) beautiful woman
  7. (in the plural) the Ādityas

Declension

Masculine u-stem declension of भानु (bhānú)
Singular Dual Plural
Nominative भानुः
bhānúḥ
भानू
bhānū́
भानवः
bhānávaḥ
Vocative भानो
bhā́no
भानू
bhā́nū
भानवः
bhā́navaḥ
Accusative भानुम्
bhānúm
भानू
bhānū́
भानून्
bhānū́n
Instrumental भानुना / भान्वा¹
bhānúnā / bhānvā́¹
भानुभ्याम्
bhānúbhyām
भानुभिः
bhānúbhiḥ
Dative भानवे / भान्वे¹
bhānáve / bhānvé¹
भानुभ्याम्
bhānúbhyām
भानुभ्यः
bhānúbhyaḥ
Ablative भानोः / भान्वः¹
bhānóḥ / bhānváḥ¹
भानुभ्याम्
bhānúbhyām
भानुभ्यः
bhānúbhyaḥ
Genitive भानोः / भान्वः¹
bhānóḥ / bhānváḥ¹
भान्वोः
bhānvóḥ
भानूनाम्
bhānūnā́m
Locative भानौ
bhānaú
भान्वोः
bhānvóḥ
भानुषु
bhānúṣu
Notes
  • ¹Vedic
Feminine u-stem declension of भानु (bhānú)
Singular Dual Plural
Nominative भानुः
bhānúḥ
भानू
bhānū́
भानवः
bhānávaḥ
Vocative भानो
bhā́no
भानू
bhā́nū
भानवः
bhā́navaḥ
Accusative भानुम्
bhānúm
भानू
bhānū́
भानूः
bhānū́ḥ
Instrumental भान्वा
bhānvā́
भानुभ्याम्
bhānúbhyām
भानुभिः
bhānúbhiḥ
Dative भानवे / भान्वै¹
bhānáve / bhānvaí¹
भानुभ्याम्
bhānúbhyām
भानुभ्यः
bhānúbhyaḥ
Ablative भानोः / भान्वाः¹ / भान्वै²
bhānóḥ / bhānvā́ḥ¹ / bhānvaí²
भानुभ्याम्
bhānúbhyām
भानुभ्यः
bhānúbhyaḥ
Genitive भानोः / भान्वाः¹ / भान्वै²
bhānóḥ / bhānvā́ḥ¹ / bhānvaí²
भान्वोः
bhānvóḥ
भानूनाम्
bhānūnā́m
Locative भानौ / भान्वाम्¹
bhānaú / bhānvā́m¹
भान्वोः
bhānvóḥ
भानुषु
bhānúṣu
Notes
  • ¹Later Sanskrit
  • ²Brāhmaṇas

Related terms

Descendants

  • Tamil: பானு (pāṉu)
  • Bengali: ভানু (bhanu)

References