भार

Hello, you have come here looking for the meaning of the word भार. In DICTIOUS you will not only get to know all the dictionary meanings for the word भार, but we will also tell you about its etymology, its characteristics and you will know how to say भार in singular and plural. Everything you need to know about the word भार you have here. The definition of the word भार will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभार, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.
See also: भर and भारी

Hindi

Etymology

From Sanskrit भार (bhāra).

Pronunciation

  • (Delhi Hindi) IPA(key): /bʱɑːɾ/,

Noun

भार (bhārm

  1. burden, load, weight
    Synonym: बोझ (bojh)
  2. weight, heft
    Synonym: वज़न (vazan)

Declension

Derived terms

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-Aryan *bʰārás, from Proto-Indo-Iranian *bʰārás, from Proto-Indo-European *bʰorós, from the root *bʰer- (to bear, carry). Cognate with Proto-Iranian *bāráh (whence Avestan 𐬠𐬁𐬭𐬀 (bāra), Old Median *-βārə́h) and Ancient Greek φορός (phorós, bearing, carrying, tending).

Pronunciation

Adjective

भार (bhārá) stem

  1. bearing, carrying, holding
  2. bringing; bestowing, granting
  3. burdened, loaded, weighed down

Declension

Masculine a-stem declension of भार (bhārá)
Singular Dual Plural
Nominative भारः
bhāráḥ
भारौ / भारा¹
bhāraú / bhārā́¹
भाराः / भारासः¹
bhārā́ḥ / bhārā́saḥ¹
Vocative भार
bhā́ra
भारौ / भारा¹
bhā́rau / bhā́rā¹
भाराः / भारासः¹
bhā́rāḥ / bhā́rāsaḥ¹
Accusative भारम्
bhārám
भारौ / भारा¹
bhāraú / bhārā́¹
भारान्
bhārā́n
Instrumental भारेण
bhāréṇa
भाराभ्याम्
bhārā́bhyām
भारैः / भारेभिः¹
bhāraíḥ / bhārébhiḥ¹
Dative भाराय
bhārā́ya
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Ablative भारात्
bhārā́t
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Genitive भारस्य
bhārásya
भारयोः
bhāráyoḥ
भाराणाम्
bhārā́ṇām
Locative भारे
bhāré
भारयोः
bhāráyoḥ
भारेषु
bhāréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भारा (bhārā́)
Singular Dual Plural
Nominative भारा
bhārā́
भारे
bhāré
भाराः
bhārā́ḥ
Vocative भारे
bhā́re
भारे
bhā́re
भाराः
bhā́rāḥ
Accusative भाराम्
bhārā́m
भारे
bhāré
भाराः
bhārā́ḥ
Instrumental भारया / भारा¹
bhāráyā / bhārā́¹
भाराभ्याम्
bhārā́bhyām
भाराभिः
bhārā́bhiḥ
Dative भारायै
bhārā́yai
भाराभ्याम्
bhārā́bhyām
भाराभ्यः
bhārā́bhyaḥ
Ablative भारायाः / भारायै²
bhārā́yāḥ / bhārā́yai²
भाराभ्याम्
bhārā́bhyām
भाराभ्यः
bhārā́bhyaḥ
Genitive भारायाः / भारायै²
bhārā́yāḥ / bhārā́yai²
भारयोः
bhāráyoḥ
भाराणाम्
bhārā́ṇām
Locative भारायाम्
bhārā́yām
भारयोः
bhāráyoḥ
भारासु
bhārā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भार (bhārá)
Singular Dual Plural
Nominative भारम्
bhārám
भारे
bhāré
भाराणि / भारा¹
bhārā́ṇi / bhārā́¹
Vocative भार
bhā́ra
भारे
bhā́re
भाराणि / भारा¹
bhā́rāṇi / bhā́rā¹
Accusative भारम्
bhārám
भारे
bhāré
भाराणि / भारा¹
bhārā́ṇi / bhārā́¹
Instrumental भारेण
bhāréṇa
भाराभ्याम्
bhārā́bhyām
भारैः / भारेभिः¹
bhāraíḥ / bhārébhiḥ¹
Dative भाराय
bhārā́ya
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Ablative भारात्
bhārā́t
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Genitive भारस्य
bhārásya
भारयोः
bhāráyoḥ
भाराणाम्
bhārā́ṇām
Locative भारे
bhāré
भारयोः
bhāráyoḥ
भारेषु
bhāréṣu
Notes
  • ¹Vedic

Noun

भार (bhārá) stemm

  1. burden, load, weight
  2. labor, toil
  3. an onerous task
  4. a particular manner of beating a drum

Declension

Masculine a-stem declension of भार (bhārá)
Singular Dual Plural
Nominative भारः
bhāráḥ
भारौ / भारा¹
bhāraú / bhārā́¹
भाराः / भारासः¹
bhārā́ḥ / bhārā́saḥ¹
Vocative भार
bhā́ra
भारौ / भारा¹
bhā́rau / bhā́rā¹
भाराः / भारासः¹
bhā́rāḥ / bhā́rāsaḥ¹
Accusative भारम्
bhārám
भारौ / भारा¹
bhāraú / bhārā́¹
भारान्
bhārā́n
Instrumental भारेण
bhāréṇa
भाराभ्याम्
bhārā́bhyām
भारैः / भारेभिः¹
bhāraíḥ / bhārébhiḥ¹
Dative भाराय
bhārā́ya
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Ablative भारात्
bhārā́t
भाराभ्याम्
bhārā́bhyām
भारेभ्यः
bhārébhyaḥ
Genitive भारस्य
bhārásya
भारयोः
bhāráyoḥ
भाराणाम्
bhārā́ṇām
Locative भारे
bhāré
भारयोः
bhāráyoḥ
भारेषु
bhāréṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References