भार्गव

Hello, you have come here looking for the meaning of the word भार्गव. In DICTIOUS you will not only get to know all the dictionary meanings for the word भार्गव, but we will also tell you about its etymology, its characteristics and you will know how to say भार्गव in singular and plural. Everything you need to know about the word भार्गव you have here. The definition of the word भार्गव will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभार्गव, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative scripts

Etymology

Vṛddhi derivative of भृगु (bhṛgu)

Pronunciation

Adjective

भार्गव (bhārgava) stem

  1. belonging to or coming from Bhrigu.

Declension

Masculine a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवः
bhārgavaḥ
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Vocative भार्गव
bhārgava
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Accusative भार्गवम्
bhārgavam
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवान्
bhārgavān
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic
Feminine ī-stem declension of भार्गवी (bhārgavī)
Singular Dual Plural
Nominative भार्गवी
bhārgavī
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गव्यः / भार्गवीः¹
bhārgavyaḥ / bhārgavīḥ¹
Vocative भार्गवि
bhārgavi
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गव्यः / भार्गवीः¹
bhārgavyaḥ / bhārgavīḥ¹
Accusative भार्गवीम्
bhārgavīm
भार्गव्यौ / भार्गवी¹
bhārgavyau / bhārgavī¹
भार्गवीः
bhārgavīḥ
Instrumental भार्गव्या
bhārgavyā
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभिः
bhārgavībhiḥ
Dative भार्गव्यै
bhārgavyai
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभ्यः
bhārgavībhyaḥ
Ablative भार्गव्याः / भार्गव्यै²
bhārgavyāḥ / bhārgavyai²
भार्गवीभ्याम्
bhārgavībhyām
भार्गवीभ्यः
bhārgavībhyaḥ
Genitive भार्गव्याः / भार्गव्यै²
bhārgavyāḥ / bhārgavyai²
भार्गव्योः
bhārgavyoḥ
भार्गवीणाम्
bhārgavīṇām
Locative भार्गव्याम्
bhārgavyām
भार्गव्योः
bhārgavyoḥ
भार्गवीषु
bhārgavīṣu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवम्
bhārgavam
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Vocative भार्गव
bhārgava
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Accusative भार्गवम्
bhārgavam
भार्गवे
bhārgave
भार्गवाणि / भार्गवा¹
bhārgavāṇi / bhārgavā¹
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic

Proper noun

भार्गव (bhārgava) stemm

  1. (Hinduism) a name of Shukra.

Declension

Masculine a-stem declension of भार्गव (bhārgava)
Singular Dual Plural
Nominative भार्गवः
bhārgavaḥ
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Vocative भार्गव
bhārgava
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवाः / भार्गवासः¹
bhārgavāḥ / bhārgavāsaḥ¹
Accusative भार्गवम्
bhārgavam
भार्गवौ / भार्गवा¹
bhārgavau / bhārgavā¹
भार्गवान्
bhārgavān
Instrumental भार्गवेण
bhārgaveṇa
भार्गवाभ्याम्
bhārgavābhyām
भार्गवैः / भार्गवेभिः¹
bhārgavaiḥ / bhārgavebhiḥ¹
Dative भार्गवाय
bhārgavāya
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Ablative भार्गवात्
bhārgavāt
भार्गवाभ्याम्
bhārgavābhyām
भार्गवेभ्यः
bhārgavebhyaḥ
Genitive भार्गवस्य
bhārgavasya
भार्गवयोः
bhārgavayoḥ
भार्गवाणाम्
bhārgavāṇām
Locative भार्गवे
bhārgave
भार्गवयोः
bhārgavayoḥ
भार्गवेषु
bhārgaveṣu
Notes
  • ¹Vedic