भाषते

Hello, you have come here looking for the meaning of the word भाषते. In DICTIOUS you will not only get to know all the dictionary meanings for the word भाषते, but we will also tell you about its etymology, its characteristics and you will know how to say भाषते in singular and plural. Everything you need to know about the word भाषते you have here. The definition of the word भाषते will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभाषते, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Etymology

From Proto-Indo-European *bʰeh₂-.

Pronunciation

Verb

भाषते (bhā́ṣate) third-singular present indicative (root भाष्, class 1, type A)

  1. to speak, say, talk
  2. to announce

Conjugation

 Present: भाषति (bhāṣati), भाषते (bhāṣate), भाष्यते (bhāṣyate)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third भाषति
bhāṣati
भाषतः
bhāṣataḥ
भाषन्ति
bhāṣanti
भाषते
bhāṣate
भाषेते
bhāṣete
भाषन्ते
bhāṣante
भाष्यते
bhāṣyate
भाष्येते
bhāṣyete
भाष्यन्ते
bhāṣyante
Second भाषसि
bhāṣasi
भाषथः
bhāṣathaḥ
भाषथ
bhāṣatha
भाषसे
bhāṣase
भाषेथे
bhāṣethe
भाषध्वे
bhāṣadhve
भाष्यसे
bhāṣyase
भाष्येथे
bhāṣyethe
भाष्यध्वे
bhāṣyadhve
First भाषामि
bhāṣāmi
भाषावः
bhāṣāvaḥ
भाषामः
bhāṣāmaḥ
भाषे
bhāṣe
भाषावहे
bhāṣāvahe
भाषामहे
bhāṣāmahe
भाष्ये
bhāṣye
भाष्यावहे
bhāṣyāvahe
भाष्यामहे
bhāṣyāmahe
Imperative Mood
Third भाषतु
bhāṣatu
भाषताम्
bhāṣatām
भाषन्तु
bhāṣantu
भाषताम्
bhāṣatām
भाषेताम्
bhāṣetām
भाषन्ताम्
bhāṣantām
भाष्यताम्
bhāṣyatām
भाष्येताम्
bhāṣyetām
भाष्यन्ताम्
bhāṣyantām
Second भाष
bhāṣa
भाषतम्
bhāṣatam
भाषत
bhāṣata
भाषस्व
bhāṣasva
भाषेथाम्
bhāṣethām
भाषध्वम्
bhāṣadhvam
भाष्यस्व
bhāṣyasva
भाष्येथाम्
bhāṣyethām
भाष्यध्वम्
bhāṣyadhvam
First भाषाणि
bhāṣāṇi
भाषाव
bhāṣāva
भाषाम
bhāṣāma
भाषै
bhāṣai
भाषावहै
bhāṣāvahai
भाषामहै
bhāṣāmahai
भाष्यै
bhāṣyai
भाष्यावहै
bhāṣyāvahai
भाष्यामहै
bhāṣyāmahai
Optative Mood
Third भाषेत्
bhāṣet
भाषेताम्
bhāṣetām
भाषेयुः
bhāṣeyuḥ
भाषेत
bhāṣeta
भाषेयाताम्
bhāṣeyātām
भाषेरन्
bhāṣeran
भाष्येत
bhāṣyeta
भाष्येयाताम्
bhāṣyeyātām
भाष्येरन्
bhāṣyeran
Second भाषेः
bhāṣeḥ
भाषेतम्
bhāṣetam
भाषेत
bhāṣeta
भाषेथाः
bhāṣethāḥ
भाषेयाथाम्
bhāṣeyāthām
भाषेध्वम्
bhāṣedhvam
भाष्येथाः
bhāṣyethāḥ
भाष्येयाथाम्
bhāṣyeyāthām
भाष्येध्वम्
bhāṣyedhvam
First भाषेयम्
bhāṣeyam
भाषेव
bhāṣeva
भाषेमः
bhāṣemaḥ
भाषेय
bhāṣeya
भाषेवहि
bhāṣevahi
भाषेमहि
bhāṣemahi
भाष्येय
bhāṣyeya
भाष्येवहि
bhāṣyevahi
भाष्येमहि
bhāṣyemahi
Participles
भाषत्
bhāṣat
or भाषन्त्
bhāṣant
भाषमान
bhāṣamāna
भाष्यमान
bhāṣyamāna
 Imperfect: अभाषत् (abhāṣat), अभाषत (abhāṣata), अभाष्यत (abhāṣyata)
Voice Active Middle Passive
Number Singular Dual Plural Singular Dual Plural Singular Dual Plural
Indicative Mood
Third अभाषत्
abhāṣat
अभाषताम्
abhāṣatām
अभाषन्
abhāṣan
अभाषत
abhāṣata
अभाषेताम्
abhāṣetām
अभाषन्त
abhāṣanta
अभाष्यत
abhāṣyata
अभाष्येताम्
abhāṣyetām
अभाष्यन्त
abhāṣyanta
Second अभाषः
abhāṣaḥ
अभाषतम्
abhāṣatam
अभाषत
abhāṣata
अभाषथाः
abhāṣathāḥ
अभाषेथाम्
abhāṣethām
अभाषध्वम्
abhāṣadhvam
अभाष्यथाः
abhāṣyathāḥ
अभाष्येथाम्
abhāṣyethām
अभाष्यध्वम्
abhāṣyadhvam
First अभाषम्
abhāṣam
अभाषाव
abhāṣāva
अभाषाम
abhāṣāma
अभाषे
abhāṣe
अभाषावहि
abhāṣāvahi
अभाषामहि
abhāṣāmahi
अभाष्ये
abhāṣye
अभाष्यावहि
abhāṣyāvahi
अभाष्यामहि
abhāṣyāmahi
Future conjugation of भाषते (bhāṣate)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भाषिष्यति
bhāṣiṣyati
भाषिष्यतः
bhāṣiṣyataḥ
भाषिष्यन्ति
bhāṣiṣyanti
भाषिष्यते
bhāṣiṣyate
भाषिष्येते
bhāṣiṣyete
भाषिष्यन्ते
bhāṣiṣyante
-
-
-
-
-
-
2nd person भाषिष्यसि
bhāṣiṣyasi
भाषिष्यथः
bhāṣiṣyathaḥ
भाषिष्यथ
bhāṣiṣyatha
भाषिष्यसे
bhāṣiṣyase
भाषिष्येथे
bhāṣiṣyethe
भाषिष्यध्वे
bhāṣiṣyadhve
-
-
-
-
-
-
1st person भाषिष्यामि
bhāṣiṣyāmi
भाषिष्यावः
bhāṣiṣyāvaḥ
भाषिष्यामः
bhāṣiṣyāmaḥ
भाषिष्ये
bhāṣiṣye
भाषिष्यावहे
bhāṣiṣyāvahe
भाषिष्यामहे
bhāṣiṣyāmahe
-
-
-
-
-
-
Periphrastic future tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person भाषिता
bhāṣitā
भाषितारौ
bhāṣitārau
भाषितारः
bhāṣitāraḥ
-
-
-
-
-
-
-
-
-
-
-
-
2nd person भाषितासि
bhāṣitāsi
भाषितास्थः
bhāṣitāsthaḥ
भाषितास्थ
bhāṣitāstha
-
-
-
-
-
-
-
-
-
-
-
-
1st person भाषितास्मि
bhāṣitāsmi
भाषितास्वः
bhāṣitāsvaḥ
भाषितास्मः
bhāṣitāsmaḥ
-
-
-
-
-
-
-
-
-
-
-
-