भीत

Hello, you have come here looking for the meaning of the word भीत. In DICTIOUS you will not only get to know all the dictionary meanings for the word भीत, but we will also tell you about its etymology, its characteristics and you will know how to say भीत in singular and plural. Everything you need to know about the word भीत you have here. The definition of the word भीत will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofभीत, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Hindi

Pronunciation

Etymology 1

Inherited from Sauraseni Prakrit 𑀪𑀺𑀢𑁆𑀢𑀺 (bhitti), from Sanskrit भित्ति (bhitti). Cognate with Bengali ভিত (bhito). Doublet of भित्ति (bhitti).

Noun

भीत (bhītf (Urdu spelling بھیت)

  1. wall, partition
    Synonyms: भित्ति (bhitti), दीवार (dīvār)
Declension

Etymology 2

Learned borrowing from Sanskrit भीत (bhīta).

Adjective

भीत (bhīt) (indeclinable)

  1. frightened, afraid

References

Sanskrit

Alternative scripts

Etymology

From Proto-Indo-European *bʰih₂-tó-s, from *bʰeyh₂- (to fear). See भय (bhaya) for cognates. Equivalent to भी (bhī, root) +‎ -त (-ta).

Pronunciation

Adjective

भीत (bhītá) stem

  1. frightened, scared, terrified, afraid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.32.14:
      अहे॑र्या॒तारं॒ कम॑पश्य इंद्र हृ॒दि यत्ते॑ ज॒घ्नुषो॒ भीरग॑च्छत् ।
      नव॑ च॒ यन्न॑व॒तिं च॒ स्रवं॑तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां॑सि ॥
      áheryātā́ram kámapaśya indra hṛdí yátte jaghnúṣo bhī́rágacchat
      náva ca yánnavatím ca srávantīḥ śyenó ná bhītó átaro rájāṃsi
      Whom did you see, O Indra, after you had killed the Dragon that your heart was filled with fear
      That you crossed the ninety nine streams and the regions like a frightened hawk?
  2. timid
  3. (in compounds) anxious about

Declension

Masculine a-stem declension of भीत (bhītá)
Singular Dual Plural
Nominative भीतः
bhītáḥ
भीतौ / भीता¹
bhītaú / bhītā́¹
भीताः / भीतासः¹
bhītā́ḥ / bhītā́saḥ¹
Vocative भीत
bhī́ta
भीतौ / भीता¹
bhī́tau / bhī́tā¹
भीताः / भीतासः¹
bhī́tāḥ / bhī́tāsaḥ¹
Accusative भीतम्
bhītám
भीतौ / भीता¹
bhītaú / bhītā́¹
भीतान्
bhītā́n
Instrumental भीतेन
bhīténa
भीताभ्याम्
bhītā́bhyām
भीतैः / भीतेभिः¹
bhītaíḥ / bhītébhiḥ¹
Dative भीताय
bhītā́ya
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Ablative भीतात्
bhītā́t
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Genitive भीतस्य
bhītásya
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locative भीते
bhīté
भीतयोः
bhītáyoḥ
भीतेषु
bhītéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of भीता (bhītā́)
Singular Dual Plural
Nominative भीता
bhītā́
भीते
bhīté
भीताः
bhītā́ḥ
Vocative भीते
bhī́te
भीते
bhī́te
भीताः
bhī́tāḥ
Accusative भीताम्
bhītā́m
भीते
bhīté
भीताः
bhītā́ḥ
Instrumental भीतया / भीता¹
bhītáyā / bhītā́¹
भीताभ्याम्
bhītā́bhyām
भीताभिः
bhītā́bhiḥ
Dative भीतायै
bhītā́yai
भीताभ्याम्
bhītā́bhyām
भीताभ्यः
bhītā́bhyaḥ
Ablative भीतायाः / भीतायै²
bhītā́yāḥ / bhītā́yai²
भीताभ्याम्
bhītā́bhyām
भीताभ्यः
bhītā́bhyaḥ
Genitive भीतायाः / भीतायै²
bhītā́yāḥ / bhītā́yai²
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locative भीतायाम्
bhītā́yām
भीतयोः
bhītáyoḥ
भीतासु
bhītā́su
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of भीत (bhītá)
Singular Dual Plural
Nominative भीतम्
bhītám
भीते
bhīté
भीतानि / भीता¹
bhītā́ni / bhītā́¹
Vocative भीत
bhī́ta
भीते
bhī́te
भीतानि / भीता¹
bhī́tāni / bhī́tā¹
Accusative भीतम्
bhītám
भीते
bhīté
भीतानि / भीता¹
bhītā́ni / bhītā́¹
Instrumental भीतेन
bhīténa
भीताभ्याम्
bhītā́bhyām
भीतैः / भीतेभिः¹
bhītaíḥ / bhītébhiḥ¹
Dative भीताय
bhītā́ya
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Ablative भीतात्
bhītā́t
भीताभ्याम्
bhītā́bhyām
भीतेभ्यः
bhītébhyaḥ
Genitive भीतस्य
bhītásya
भीतयोः
bhītáyoḥ
भीतानाम्
bhītā́nām
Locative भीते
bhīté
भीतयोः
bhītáyoḥ
भीतेषु
bhītéṣu
Notes
  • ¹Vedic

Descendants

References