मण्डप

Hello, you have come here looking for the meaning of the word मण्डप. In DICTIOUS you will not only get to know all the dictionary meanings for the word मण्डप, but we will also tell you about its etymology, its characteristics and you will know how to say मण्डप in singular and plural. Everything you need to know about the word मण्डप you have here. The definition of the word मण्डप will help you to be more precise and correct when speaking or writing your texts. Knowing the definition ofमण्डप, as well as those of other words, enriches your vocabulary and provides you with more and better linguistic resources.

Sanskrit

Alternative forms

Etymology 1

मण्ड (maṇḍa, scum of boiled rice) +‎ (pa, drinking, root)

Pronunciation

Adjective

मण्डप (maṇḍapa) stem

  1. drinking the scum of boiled rice or of any liquor (Uṇ., Pañcar.)
Declension
Masculine a-stem declension of मण्डप (maṇḍapa)
Singular Dual Plural
Nominative मण्डपः
maṇḍapaḥ
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपाः / मण्डपासः¹
maṇḍapāḥ / maṇḍapāsaḥ¹
Vocative मण्डप
maṇḍapa
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपाः / मण्डपासः¹
maṇḍapāḥ / maṇḍapāsaḥ¹
Accusative मण्डपम्
maṇḍapam
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपान्
maṇḍapān
Instrumental मण्डपेन
maṇḍapena
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपैः / मण्डपेभिः¹
maṇḍapaiḥ / maṇḍapebhiḥ¹
Dative मण्डपाय
maṇḍapāya
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Ablative मण्डपात्
maṇḍapāt
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Genitive मण्डपस्य
maṇḍapasya
मण्डपयोः
maṇḍapayoḥ
मण्डपानाम्
maṇḍapānām
Locative मण्डपे
maṇḍape
मण्डपयोः
maṇḍapayoḥ
मण्डपेषु
maṇḍapeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मण्डपा (maṇḍapā)
Singular Dual Plural
Nominative मण्डपा
maṇḍapā
मण्डपे
maṇḍape
मण्डपाः
maṇḍapāḥ
Vocative मण्डपे
maṇḍape
मण्डपे
maṇḍape
मण्डपाः
maṇḍapāḥ
Accusative मण्डपाम्
maṇḍapām
मण्डपे
maṇḍape
मण्डपाः
maṇḍapāḥ
Instrumental मण्डपया / मण्डपा¹
maṇḍapayā / maṇḍapā¹
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपाभिः
maṇḍapābhiḥ
Dative मण्डपायै
maṇḍapāyai
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपाभ्यः
maṇḍapābhyaḥ
Ablative मण्डपायाः / मण्डपायै²
maṇḍapāyāḥ / maṇḍapāyai²
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपाभ्यः
maṇḍapābhyaḥ
Genitive मण्डपायाः / मण्डपायै²
maṇḍapāyāḥ / maṇḍapāyai²
मण्डपयोः
maṇḍapayoḥ
मण्डपानाम्
maṇḍapānām
Locative मण्डपायाम्
maṇḍapāyām
मण्डपयोः
maṇḍapayoḥ
मण्डपासु
maṇḍapāsu
Notes
  • ¹Vedic
  • ²Brāhmaṇas
Neuter a-stem declension of मण्डप (maṇḍapa)
Singular Dual Plural
Nominative मण्डपम्
maṇḍapam
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Vocative मण्डप
maṇḍapa
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Accusative मण्डपम्
maṇḍapam
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Instrumental मण्डपेन
maṇḍapena
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपैः / मण्डपेभिः¹
maṇḍapaiḥ / maṇḍapebhiḥ¹
Dative मण्डपाय
maṇḍapāya
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Ablative मण्डपात्
maṇḍapāt
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Genitive मण्डपस्य
maṇḍapasya
मण्डपयोः
maṇḍapayoḥ
मण्डपानाम्
maṇḍapānām
Locative मण्डपे
maṇḍape
मण्डपयोः
maṇḍapayoḥ
मण्डपेषु
maṇḍapeṣu
Notes
  • ¹Vedic

Etymology 2

Of uncertain origin. Probably borrowed from substrate, supported by the phonetic variation of -ṇḍ- with -ṇṭ- in the word's descendants. Probably related to मठ (maṭha, monastery) and the second element of बोधिमण्ड (bodhi-maṇḍa, framework of (spiritual) awakening).

Pronunciation

Noun

मण्डप (maṇḍapa) stemm or n

  1. an open hall or temporary shed (erected on festive occasions)
  2. pavilion
  3. tent
  4. temple
  5. (masculine, in compounds with names of plants) arbour, bower (Hariv., Kāv., etc.)
Declension
Masculine a-stem declension of मण्डप (maṇḍapa)
Singular Dual Plural
Nominative मण्डपः
maṇḍapaḥ
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपाः / मण्डपासः¹
maṇḍapāḥ / maṇḍapāsaḥ¹
Vocative मण्डप
maṇḍapa
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपाः / मण्डपासः¹
maṇḍapāḥ / maṇḍapāsaḥ¹
Accusative मण्डपम्
maṇḍapam
मण्डपौ / मण्डपा¹
maṇḍapau / maṇḍapā¹
मण्डपान्
maṇḍapān
Instrumental मण्डपेन
maṇḍapena
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपैः / मण्डपेभिः¹
maṇḍapaiḥ / maṇḍapebhiḥ¹
Dative मण्डपाय
maṇḍapāya
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Ablative मण्डपात्
maṇḍapāt
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Genitive मण्डपस्य
maṇḍapasya
मण्डपयोः
maṇḍapayoḥ
मण्डपानाम्
maṇḍapānām
Locative मण्डपे
maṇḍape
मण्डपयोः
maṇḍapayoḥ
मण्डपेषु
maṇḍapeṣu
Notes
  • ¹Vedic
Neuter a-stem declension of मण्डप (maṇḍapa)
Singular Dual Plural
Nominative मण्डपम्
maṇḍapam
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Vocative मण्डप
maṇḍapa
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Accusative मण्डपम्
maṇḍapam
मण्डपे
maṇḍape
मण्डपानि / मण्डपा¹
maṇḍapāni / maṇḍapā¹
Instrumental मण्डपेन
maṇḍapena
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपैः / मण्डपेभिः¹
maṇḍapaiḥ / maṇḍapebhiḥ¹
Dative मण्डपाय
maṇḍapāya
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Ablative मण्डपात्
maṇḍapāt
मण्डपाभ्याम्
maṇḍapābhyām
मण्डपेभ्यः
maṇḍapebhyaḥ
Genitive मण्डपस्य
maṇḍapasya
मण्डपयोः
maṇḍapayoḥ
मण्डपानाम्
maṇḍapānām
Locative मण्डपे
maṇḍape
मण्डपयोः
maṇḍapayoḥ
मण्डपेषु
maṇḍapeṣu
Notes
  • ¹Vedic
Descendants

References

  • Monier Williams (1899) “मण्डप”, in A Sanskrit–English Dictionary, , new edition, Oxford: At the Clarendon Press, →OCLC, page 775, column 3.
  • Mayrhofer, Manfred (2001) Etymologisches Wörterbuch des Altindoarischen [Etymological Dictionary of Old Indo-Aryan]‎ (in German), volume 3, Heidelberg: Carl Winter Universitätsverlag, page 383
  • Mayrhofer, Manfred (1963) Kurzgefasstes Etymologisches Wörterbuch des Altindischen [A Concise Etymological Sanskrit Dictionary] (in German), volume 2, Heidelberg: Carl Winter Universitätsverlag, pages 557-8
  • Turner, Ralph Lilley (1969–1985) “maṇḍapa”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press